________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
स्पष्टः केशाः संयमिनः आवृतावशः। लोचने श्रुतेः कस्यापि पश्यारंप्रान्तंगते स्व नावेनैवाशुचिभिः शुधैः हिजा नादन्तानांग : अन्तर्वक्रं की संख्या संमुक्ताफलानां सततमधिवासः वसतिस्तया चिरंगो भायमानंव हो जो स्तनौ ता विवकुम्भौतयोर्द्वयं हेतन्विइत्यमुक्तप्रकारं ते तववयुः प्रशान्तमपिनोस्माकं तोनं करोत्ये वा १२/१४ |उन यो स्पष्टोर्थः ।
नमाज्ञाकर स्तस्यां सुन्नु वोमकरध्वजः॥यनस्तनेत्र संचार सूचितेषु प्रवर्तते ॥ १२॥ केशाः संयमिनः तेरपि परंपारंगते लोचने अन्तर्वक्रमपिस्वनावनुचिभिःकी राधिजानां गणैः॥मुक्तानां सतताधिवा सरुचिरंबतो जकुम्भयमित्यंतन्विवपुः प्रशान्तमपिते सोनं करोत्येवनः॥१२॥मुग्धेयानुयाता के यमपूर्वत्वयि दृश्यते ॥ यथाविध्य सिचेता सिगुणैरेवन साथ कैः||१३||सतिप्रदीपे सत्यग्नोस सुतारा। रवीन्डषु॥विना मेमृगशावास्यात मोनूतमिदंजगत्॥१४॥ सहत्तस्तनमार रायनरले नेत्रेच लेवूलते। रा गान्धेषु तदोश्यल व मिदं कुर्वन्तु नाम व्यथामा सौभाग्यात्तरम इक्तिरेवलिखिता पुष्पायुधेन स्वयंमा मध्यस्थापिकरोतितापमधिकं रोमावली केन सा11१५]]>> 'हेका मिनियद्यस्मात्कारणात्तवराषः वर्चुलस्तनर
भारः तरले चञ्चले नेत्रे | चले चन्द्रले भ्रूलते इदमोष्टयज्ञवं एतानितवमस्मासु नामइतिनिश्वयेन राग इच्छातया अन्धेमुव्यथांकुर्वन्तितत्कुर्वन्तु । कुतः पुष्पायुधेन मदनेन स्वयंतवनाले सो नाग्यात्तरय क्तिरेवलिखितावर्त्तते तो स्माकं किमपिनचलति । परन्तु इयं तवोदरे रोमावलीमध्यस्थापितायं करोतितत्केन कारणेन तन्नज्ञायते ॥१५
For Private and Personal Use Only