________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विष्णुपादोदकमादस्व पिततिस्व गीत् शार्नाबे महादेव स्तस्येदंशांर्वशिरः तत्प्रतिपतितं शिरसः महीधरं पर्वतं मही भार तुङ्गान् पर्वतमस्तकातुवनी पृथ्वी अवनेश्वा पिजलनिधिं समुद्रं एवं जलभघोषः पदं स्थानंप्रासंसाध्यं गङ्गा | स्तोकं सुइंपदंशतमुखेः सागरं प्राप्ता एवं विवेक त्रष्टानां विवेकिनां शतमुखं प्रथः पतनं गङ्गाजलवङ्गवतीत्यर्थः ।। ||१०||जले नकुतनु कुअग्निः निवारयितुं शक्यः छत्रेण सूर्यातप उलं निवारयितुं नागेन्द्रो हस्ती समदः आ हू. कुशेननि
शिरःशार्वस्व पिततिशिरसस्त क्षितिधरं महीम्राऽनुङ्गादव निमवनेश्वा पिजलविमाच्मयो गङ्गासे पदमुपगता स्तोकमथवा विवेकद्रष्टानामवतिविनिपातः शतमुखः॥१०॥श क्योवा रयितुं जलेन कुतभुक्छ त्रेणसूर्यातपोनागेन्द्रो निशिताङ्कुशेन समदोदण्डेन गोगर्दो व्या विर्भेषजसंग्रहैश्च विविधैर्मन्त्रप्रयोगेर्वियं सर्वस्योषधमस्तिशास्त्रविहितं मूर्खस्य नास्योयधम्॥ श्शासाहित्य संगीतकलाविहीनः साक्षात्पशुः पुच्छविषाणहीनः । तृणं नखादन्नपिजी बमानस्तर द्भागधेयं परमंपशूनाम् ॥१२॥ 'शितेनतीसूणेन वारयितुं शक्यः दण्डेन गोगई मोहयनगर्दनौवा· मेषजेना औषधविधिनानियमेन व्याधिर्वा · मन्त्रप्रयोगैर्विषंवा· एवं सर्वस्य शास्त्रविदितमो वयं निरसन प्रकारो स्ति|१||सा •हित्यस्य संगीतस्यकलानामनभिज्ञः ज्ञानंनास्ति एवंभूतो यो नरः सः पुच्छ विषाणरहितः साक्षात्ययुस्तदा तेन लखे भक्षणीयं तत्तु नखादतिजीवत्यपि । इदंतु इतर पशुनां परममुक्त एं भागवेयमदृष्टम्॥१२
1/
For Private and Personal Use Only