Book Title: Bhartuhari Shataktrayam Satik
Author(s): 
Publisher: Kisandas

View full book text
Previous | Next

Page 80
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir अध्यायधिसागपुनर्दिवसासरावतिमत्वाजन्तवःशाहिना उद्यमित:मधास्थावाचन्तिानवनिमता:वियता धारा ४० वास्ता क्रियाशयुनरुक्त कवियये व्यापारःएवं विषेनपकारेणअमनासंसारणाकदासताकष्टीकरण अहोऽतिश्राश्चर्येवयंकनलज्नामहे॥४॥४॥शवयंयेभ्योजाताउत्पन्नास्नेचिरकालंखलनि। राविमेवपुनःसरावदिवसोमलामभाजन्तवोधावन्त्युद्यमिनस्तथेवनिमतावास्यतन किया। व्यापारेपुनरुतमतविययेरिस्थंविधनामनासंसारणाकदर्शितावयमहोमोहनजानामहापशनया तंपदमीश्वरस्यविधिवतमंसारविच्छितयेखर्गधारकयाटपाटनपदुर्धर्मापितोपार्जितानाशपीन पयोधरोरुयुगुलंखन्नेपिनालिगिमातुंकेवलमेवयोवनवनदेवनारावयारानाभ्यस्ता विवादिवन्ददमनीविद्याविनातोधिताखडायैःकरिकुम्भपान्दमनेनीकंमतीतंयशाकान्त कोमलपलवावररस:पातोनवोदयेतारुण्यगतमेवनिष्फलमहोमल्यालयेदीपाशा वयंयेन्योजाताश्चिरपरिशतावखलतेसमंये संस्कांसमृतिविषयतांतपिगमिनाहानामेतेसमप्र तिविसमापनमसनागतातुल्यावस्थासिकतिलगतारतरुनि ॥ श्चयेनयरिगनाइदानीमेतेवननेपिवयंप्रतिदिवमंदिवंदिनंपतिापत्रपतनामापनंबार्मसमीयेय तयेस्ता अवश्यमवस्थासैकतेनदीमीरेनरूनिःसहजीan ॥श्री॥ ॥ श्री॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102