Book Title: Bhartuhari Shataktrayam Satik
Author(s): 
Publisher: Kisandas

View full book text
Previous | Next

Page 81
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४५॥ श्रायुः नांव ज्ञातं नियमितं परिमितंरा जौ तस्यशतस्य निश्यायनेनमईनिरर्थकं गतमासवशिषंपञ्चा हर्षतस्मिन्वाल्मे साईशदशवहिले साईदादावनुपयुक्तं गतमा पश्चात् तारुण्यं पञ्चविंशतिवर्षश्रव शिष्टंधर्व शितंतदपि व्याविनाशियागांव योगेमचमःःश्व स्तेन सहितं तत्तथैव उदरपोषणार्थसेवादिभिः आदि विद्यानाधिगताक लडू-करहिता वित्तंच नोपार्जितंशुश्रूषा सुसमाहितेन मनसापित्रोनेसपादिना आलोलायतलोचनः युवतयः स्वनेमिनालि ङ्-गिताः कालीयं पर पिण्डलोलुपतयाका के विप्रे। पितः॥४५॥आयुर्वर्षशतं नृणां परिमितं रात्रीतदईगनंनस्पाईस्य परस्यचाईमपरं वालवत्वयोः शेषंच्या विवियोगडुःख सहिर्तसेवादिभित्रीयतेजी वेवारितरङ्गधज्वलसरे सौख्यंकुतः माि नाम्॥४६॥ क्षण बालो भूत्वा क्षणमपि युवा कामरसिकः रूणां वित्तेनः क्षणमपिचसंपूर्ण विभवः॥जराजी पैरिंगेर्न दइववली मण्डिततनुः नरस्संसारान्ते विज्ञातियमधानीयव नि काम्॥४१॥ शाद्या स्वामिक्षादिनिनीयते । एवंसनिजी नने वा रेदकस्य तरङ्गमञ्चले च स्थिरेप्राणि मांसख्यं कुतः नास्तीत्यर्थः॥४ज्ञायथानरः नानावेषानदधाति तथायंप्राणी क्षणांवालोभयतिक्षणका मेभोगेर सिकः सुवातरुणोभवसि गांविने हीनादरिः सगमपिचपरिपूर्णविभवः पश्चाज्जस्याजीरौ मङ्गैः संसारान्तेमरणसमयेयमधानी यवनिकायम स्मराजांनी पुरीमन्तः पटेविशति ॥ ४॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102