Book Title: Bhartuhari Shataktrayam Satik
Author(s): 
Publisher: Kisandas

View full book text
Previous | Next

Page 37
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir स्पष्टः केशाः संयमिनः आवृतावशः। लोचने श्रुतेः कस्यापि पश्यारंप्रान्तंगते स्व नावेनैवाशुचिभिः शुधैः हिजा नादन्तानांग : अन्तर्वक्रं की संख्या संमुक्ताफलानां सततमधिवासः वसतिस्तया चिरंगो भायमानंव हो जो स्तनौ ता विवकुम्भौतयोर्द्वयं हेतन्विइत्यमुक्तप्रकारं ते तववयुः प्रशान्तमपिनोस्माकं तोनं करोत्ये वा १२/१४ |उन यो स्पष्टोर्थः । नमाज्ञाकर स्तस्यां सुन्नु वोमकरध्वजः॥यनस्तनेत्र संचार सूचितेषु प्रवर्तते ॥ १२॥ केशाः संयमिनः तेरपि परंपारंगते लोचने अन्तर्वक्रमपिस्वनावनुचिभिःकी राधिजानां गणैः॥मुक्तानां सतताधिवा सरुचिरंबतो जकुम्भयमित्यंतन्विवपुः प्रशान्तमपिते सोनं करोत्येवनः॥१२॥मुग्धेयानुयाता के यमपूर्वत्वयि दृश्यते ॥ यथाविध्य सिचेता सिगुणैरेवन साथ कैः||१३||सतिप्रदीपे सत्यग्नोस सुतारा। रवीन्डषु॥विना मेमृगशावास्यात मोनूतमिदंजगत्॥१४॥ सहत्तस्तनमार रायनरले नेत्रेच लेवूलते। रा गान्धेषु तदोश्यल व मिदं कुर्वन्तु नाम व्यथामा सौभाग्यात्तरम इक्तिरेवलिखिता पुष्पायुधेन स्वयंमा मध्यस्थापिकरोतितापमधिकं रोमावली केन सा11१५]]>> 'हेका मिनियद्यस्मात्कारणात्तवराषः वर्चुलस्तनर भारः तरले चञ्चले नेत्रे | चले चन्द्रले भ्रूलते इदमोष्टयज्ञवं एतानितवमस्मासु नामइतिनिश्वयेन राग इच्छातया अन्धेमुव्यथांकुर्वन्तितत्कुर्वन्तु । कुतः पुष्पायुधेन मदनेन स्वयंतवनाले सो नाग्यात्तरय क्तिरेवलिखितावर्त्तते तो स्माकं किमपिनचलति । परन्तु इयं तवोदरे रोमावलीमध्यस्थापितायं करोतितत्केन कारणेन तन्नज्ञायते ॥१५ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102