Book Title: Bhartuhari Shataktrayam Satik
Author(s): 
Publisher: Kisandas

View full book text
Previous | Next

Page 36
________________ Shri Mahavir Jain Aradhana Kendra ५८ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सहदयैः आसक्त चितैः इष्टव्येषु कि मुत्तमं वव्यं मगर शांघेम्णामी त्या प्रसन्नं मुखम्। घ्रातव्येषु किमुत्तमं किंनदार स्यपवनः श्राव्येषु किमुतमंत६धः। स्वाद्येषु किंतस्या ओष्टपलवस्यरसः स्त्रयेषु किं तस्यास्तनुःध्येयं किं तस्यानवर यौवनं सर्वत्र सर्वदा चित्रमः विलासः स्मरणीयः ॥ ८॥ एतास्तरुण्यः कटाक्षैः कस्यमनः विवशंखाधीनं कुर्वन्ति कुर्वन्त्येव । कथंभूताः स्खलिता निशायमानानियल यानिमेखलाश्चतत उस्थित ऊङ्कारः ऊणकारसेन सह एता इष्टव्येषु किमुत्तमं मृगदृशां प्रेमप्रसन्नं मुखं घ्रातव्येष्वपिकिंतदास्य पवनंश्राव्येषु किंत६चः। किं। स्वाये बुत दो टपल व रसःस्ट इयेषु किं ततनुर्ष्णेयं किंनवयौवनं सहृदयैः सर्वत्रतविभ्रमः ॥७॥ एता बलधलय सिज्जित मेखलोस्थ कडू· का नूपुरश्वाइतराज हंस्यः॥ कुर्वतिकस्यन मनोविवशं तरुण्यो वित्रस्तमुग्ध हरिणी सदृशैः कटाक्षैः॥रणानूनं हिते कविवराविपरीतवोधाः ये नित्यमाङ्गर बलाइतिकामिनीनाम्ायामिर्विलोलतरतारक दृष्टिपातैः । ज्ञाकादयोपिविजितास्त्र वलाः कथंतः to शनिनपुराणि तेषांरवात्ाक्षात्। नाजिता राजहंस्योराजहंसानां स्त्रियःयाभिः स्ताः कथंभूतैःकटाक्षैः वित्रमा नियमीत मुग्धा हरिण्यस्तासां यथा प्रेक्षणा नितत्सहत्रैः ॥ ते कविवराः प्रेष्टाः नूनंनिश्वयेन विपरीत वोधाः वि परीवज्ञानाः येकामिनीमवलाइति नित्यमाङ्गः वदन्तियामिः कामिनीतिः अतिशयेन विलोलतरास्नारकार येषु एवं भूतेः दृष्टिपातैः प्रेक्षणै: शक्रादयो पिचिजितानुरतिनिष्ठ्यन कथं तात्राबलाः प्रोक्ताः॥१०॥ For Private and Personal Use Only " ॥ १८

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102