Book Title: Bhartuhari Shataktrayam Satik
Author(s): 
Publisher: Kisandas

View full book text
Previous | Next

Page 45
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir नान्ता: वमषदेशाः एतैशा स्टू कालेसु खिमंत्र सुखिनंबासर्वमुत्क स्वयन्ति । मदनाकिनीबन उत्क रिक्तं कुर्वन्ति राधशस्पष्टः कश्चन पथिकः मार्गगच्छत्तितस्य उपरिघनंनिविडंयनानां परलमातिर्यम्बामप्रदेशेनर्तितामयूरायेषु गिरयः वसुधाकन्दलैःभवला एवंसतिपथिकः विरहेण्क्कतुष्टिसंतोषंयात यतुं प्राप्नोतु । धशइतः विद्युहली विद्युल्ल नाइसः केतकीतरोः स्फुरत्तीवगन्धः इतःप्रकर्षेण द्यत जलदनिनदस्यमे घराष्ट्रस्यस्मर्जितमाइतः केकी ना तरुणीवेषोद्दीपितकामाविकस जातिपुण्यसुगन्धिः ॥ उन्नत पीनपयोधरमास प्रादृट्कुरुते कस्य नही४ परिघमघनपरलं तिर्यग्मिस्यो पिनर्तित मयूराः। वसुधा कन्दलथवलातु टिपेथिकः इयातया तो विद्यु६त्री विलसित मितः केन किनरोः स्फुररुन्धाः जोद्य जलदनिनंदस्फुर्जितमितः इतः केकी क्रीडाक लकलरवः यमलां कथं यास्यन्त्येतेविरह दिवसाः संमृतरसाः ॥ ४६सूची संसारेतम सिननमिट जलदध्वनिमाप्ते तस्मिन्यनतिदृषदांनी र निचये । इदंसौदामिन्याः कनककमनीयं विलसितं मुदंवग्लानिच प्रथयत्तिपधिधेवमु स्वयम्॥४५॥ मयूरी णांकीडासु कलरनः गम्भीरवाशाएवं सति यक्ष्म लक्ष्शां स्वी संमृत रसाः रसवन्तः विरह दिवसातेक थंयास्यन्तिगमिष्यन्ति ॥४४॥ अमची संसारेन सूज्य ले संसारो यस्मिननमसि अन्धका रेएवंभूतेनभसिनाइपदमासेक थंभूते मोटाश्वते जलदाश्च तेषां ध्वनिप्राप्तेहाद पाधारणानामुपरिनीरनिधयेप ततिश्वमिदंसौदामिन्याः विद्युतोविलसितं स्फुरणं कनकवत्कमनीयं सुन्दरं शास्त्रीय विधेयमुदंह For Private and Personal Use Only रहिणांग्लानिच म्लान तोच प्रथयतिषकटीकरोनिय

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102