Book Title: Bhartuhari Shataktrayam Satik
Author(s): 
Publisher: Kisandas

View full book text
Previous | Next

Page 64
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३२ ● सदायोगाभ्यासस्य व्यसनेन वशयोः आत्माचमनश्च आत्ममनसोर विच्छिन्नामैत्री स्फुरतिवर्तते । एवंभूतस्यय मि नः इन्द्रियनिग्रहकर्त्तुः तस्यतैः किमु किंप्रयोजनम् तैः कैः शियाणा मालांपेः अभरमधुनिःबक विधुभिः निःका शितैः निश्वासेन सह या मोदैः गन्धैः कुचकलशाना माश्लेषैः श्रालिङ्गनैः सहस्रतेः इत्यादिनिकिंप्रयोजन! म्यदास्माकं स्मरतिमिरेअन्य कारे सञ्चारेणजनितमज्ञानमासीत्तदा सर्वमिदमशेयं जगत्नारीम सदायोगाच्या सव्यसनवशयोरात्ममनसोर विछिन्नामैत्री स्फुरनियमिनस्तस्य किमुतैः।। जि धारणामाला येरधरमधु निर्वक्र विधुभिः सनिश्वासामोदेः सकुचकलश श्लेषसुरतैः॥१॥ यदासीदज्ञानं स्मरतिमिरसंचारजनितं तदा सर्वे नारीमय मिट्मशे गंजगदभूत् ॥ इदानीम स्माकंपटुतर विवेकाज्जनदृशांसमी भूतादृष्टिस्त्रिभुवनमपिब्रह्ममनुते ॥ " नारीप्रचुरमभूत् ॥ इदानीमधुनास्माकमतिशयेनपटुः विवेकएवमज्जनं तेन मुक्तारष्टिः समी भूतासमतांप्राप्ता त्रिभुवनमपिब्रह्ममनुते मानयतिइतिसुतरां विरक्तः सुविरक्तअशंसा ॥२८॥ इदंष्ट दूगारशतं भर्तहरिणाक्कतं तत् कामबुध्यानकृतम्॥ श्रादावेव आरम्भे समस्त भावैः स्वलुबन्धनं स्त्रि यइत्युक्तम्। मध्ये पिङः श्वेक हेतुः नहिकश्चिदस्ति इत्यादीनिबधना निस्थितानिता सांकामिनीनांष। साकामिभिः क्रियते सा लिखिता॥प्रान्ते सर्व विवेक हव्यानिन्दितम्॥॥॥ 11 ३२ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102