Book Title: Bhartuhari Shataktrayam Satik
Author(s): 
Publisher: Kisandas

View full book text
Previous | Next

Page 49
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir नवन्तोयूयंवेदान्तनिहितावृध्यैिस्तेयामाप्ताश्वगुरवनवयंविदाबामालापाशधायेयांतथान्तानां उधरा सेवकास्तथापिमहिपरहितात्पुण्यमधिकंगभूमीअस्मिनसंसारेकवलयशअपरंरम्यं नास्ति तिजानीमशहलोकेवानिरुक्तैर्वधोनिर्वचने किंषयोजनमाकन्नतेरुक्तःक्तिभूत्यैःपलायैः अर्थविरहितेःताहिमयोध्यतेतब्बूयतांशहपुरुयाणांपुरुषेयंसर्वदासेवनीयंततध्यंकिंबनिनवान नवलोवेदान्तप्रणिहितथियामातगुरवोविदग्धालापानांवयापिकवानामनुवराःतथा प्येततनमोनहियरहितात्पुण्यमधिकंनचास्मिन्संसारेकुवलयहशोरम्यमपरम॥२॥ किमिहवा निरुक्तर्यतिमात्यःअलापेईयमिहयुरुषाणासर्वदासेवनीयम्॥अभिनव मदलीलालालसंसुन्दरीणांस्तननरपरिखिन्नंयोवनंबावनंवाासत्यंजनावचिन पक्षपातातलोकेषुसर्वेचतथ्यमेततान्यंमनोहारिनिम्विनीम्योडाखेकहेत घकश्चिदन्यः पनामिदस्यलीलातानिःसादरसुंदरीणांस्तानमरणपरिखिन्नंयोवनसेव नीयमाअथवावनंसेवनायमशानोजनाअहंसत्यंवधिवदामिनपक्षपातात्सर्वसुलोकेश्दमेव सध्ययथार्थतलिंनितंविनाभ्यास्त्रीभ्यःमनोहारिमनःसंधिकरमान्यतक्षितीयंनास्तिविषयि। परमार्थिनांतुस्त्रीन्याखेकहेतुःपुरवस्थकारणमन्यत्नास्तिशाअयाविरक्तप्रशंसा For Private and Personal Use Only

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102