Book Title: Bhartuhari Shataktrayam Satik
Author(s):
Publisher: Kisandas
View full book text
________________
Shri Mahavir Jan Aradhana Kendra
www.bath.org
Acharya Shri Kalassagarsun Gyarmandir
२०.
तिसुजनपशंसाअथपरीयकारपसा119019मयो स्पष्टोथापनाकरंसयविकासिकमलानांसमुदायंदिन करोविकविकसितंकरोतितिक्वन्दीरात्रिविकासिकैरक्चक्रवालमाकुमुदसमुदायंविकसितंकरोतिए वंजलधसेमेषःमयार्थिःसन्जलंददातिाकिमकुवन्तिातहिंसन्तःस्वयंमरहितेयुक्तानियोगामधार प्रवन्तिनम्नास्तरवःफलीदयेनवाम्बुमिरिविलम्विनोयनाअनता:सत्पुरुषा:समधिनिःखमा वावेयपरोपकारिणाम॥॥श्रोत्रंश्रुतेनेवनकुण्डलेनदानेनयाणि तुकड्कणेनाविभानिकाय करुणापरायरोपकारेतचन्दनेनामाकरंदिनकरोधिकचीकरोतिकोषिकासयतिको ESS वचकवालमानान्यर्थिनोजलपरोपिजलंददातिसंतःवयंपरहिताभिहिताभियोगा:राकेसन्युज रुया:पराषटकारखापरित्यज्ययेसामान्यास्तुपरार्थमुद्यमानताखाविरोधेनयतिमामा राक्षसाःपरहितंखाीयतिमलियेयेन्निनन्तिनिरर्थकिंयरहितंतेकेनजानामहाशयापंनिवारयति योजयतेहितायमचंचगृहतिगुणानप्रकटीकरोतिआपतंचनजहानिजहालिकालेसन्मिनलकण
"""र्थिताःसन्तःस्वयमेवपरहितंकुर्वन्तितेधाखनावशाखार्थपरित्यज्यपरार्थया एकापरकार्यकुर्वन्तितेससुरुषाःस्वार्थस्याविरोधेन्यादौखकार्यकत्वापरकार्यकुर्वन्तितेसामान्या:मध्यमा साधायपरहिनिम्नन्तितेमामानुयाक्षसाःकनिष्टातिनिश्चयेनयेनिरर्थकंपरहितंनिमन्निनाशय
मिततेकेनजानीमहोतेयामधमानालणनज्ञायते॥१७
प्रस्थसहो।
For Private and Personal use only

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102