Book Title: Bhartuhari Shataktrayam Satik
Author(s):
Publisher: Kisandas
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
१६
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
गज
२०१० उभयोः स्पष्टोर्थः। ब्रह्मातावत्प्रथममशेषगुणाकरं सर्वगुणानामुत्पतिस्थानंनुवःप्रलङ्कररगमलङ्कार तार्शपुरुषरत्नं सृजति । तद्विपुरुष रत्नंक्षणमङ मिकरोतिचेता यह हइति खेदेकहंयथास्यात्तथाऽयं विवेः ब्रल शाःमपण्डित तात्राज्ञानम्/शनिदेवप्रशंसा अधकर्मप्रशंसा । नमेति देवानइन्द्रादी नवयं नमस्यामः न स्वल्वाटो दिवसेश्वरस्य किरोः संतापितो मस्त के वाञ्छन्देश मनातयंविधिवशात्ताउस्य मूलंगतान जाप्याशु महाफले नमततानग्नंसाएं शिरःप्रायोगच्छतियत्र भाग्यरहितस्तत्रापदां भाजनमा भुजङ्गमयोरपिवंधनं शशि दिवाकरयोर्ग्रहपीडनमा मतिमतांच विलोपदरिश्ता विविरहोवल वार नितिमे मतिः । एशस्सृजतितावदशेषगुणाकरंपुरुष रत्नमलङ्करणं वा तदयितत्सम-गिकरोति चिदहहकष्टम पण्डितताविधेः। शपत्रेनैव यदाकरीरविटपे दोषो बसन्तस्य किंनोलूको प्यवलोकतेय दिदिवा सूर्यस्य किं दूषणम्।धारानैव पतन्तिघातकमुखे मेघस्य किं दूषणमात्पूर्वविधिनाललाट लि खितं तन्मार्जितुं कः समः । नमस्या मोदेवान्ननुहत विधेस्तेपि वशगातिभिर्वन्द्यः सोधिप्रतिनियतक मैक फलदाफलं कमीयतंकिममरगणैः किंञ्चविधिनानमस्तत्कर्मभ्यो विधिरपिनये भोजनवति॥छ। मस्कुर्मः तर्हितेपित विधेर्वशगाः अष्टाधीनाः खातच्येणफलं दातुमशक्ताः अथ विधिर्वन्द्यःसोपिप्रतिनिय अनंतस्य कस्य फलं ददातिनतुच्यन्यत्फलं दातुं शक्तः फलं तावत्कमीयत्तं कमीथीनंयदिचेततर्हिामरैः किं श्रह २६
For Private and Personal Use Only
टेन विधिना च किं । अतस्तत्कर्मभ्योनमः । येभ्यो विविरपिन अभवतिर

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102