Book Title: Bhartuhari Shataktrayam Satik
Author(s): 
Publisher: Kisandas

View full book text
Previous | Next

Page 17
________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kalassagasun Gyarmandir www.kobatirth.org शिशुलपिसिंहामदेनमलिनालयोलमिनबोधानानेनिपततिाइयंसलवतांदलवमांषतिखभाषामाखला निम्बयेनतेजसाहेवानवयातिमानशोर्यप्रसासमाप्ताअषअनिशंसामाखिजातिमहरसासलंयागच्छ नागुm:येसाणास्तेयांगया:समुदायासातलस्यापिअधःगतामाशीसातशेला पर्वतारलेयांतरेयुपन नयनिजनवजनावशिनादयतशोर्यशायाधिनशानयताअलरी शोर्यतस्मिनवचमाशुधनियतताएवंसी सिंह:शिशुरपिनियतिमदमलिनकयोलनिशिगजेयपततिरियंसलवतांनखलदयजसोहेतु जातियीतरसातलंगणागणस्तस्याप्ययोगच्छतांशीलशीलतात्यतत्वभिजनःसंदह्यतांवझिनाशिोर्येवैरि जिवनमानिपतलस्किन केवलंयेनैकेनविनागासालवाया:समस्लाइमेणासानादियामि सकलानितदेवकर्ममावहिरपतिहतावचनंतदेवायोकियाविरहितःपुरुयःसावलन्यःक्षोनमवतral विधिधमेनपायस्यास्तिवित्तंसनरकुलीनःसमण्डितासातवान्गुणज्ञासाववकासवदर्शनीयास बैंगणा:काचनमाश्रयन्ति "स्यहानिर्नवापरंतनाग्रस्माकेवलंमख्य अथव्यंगस्तकिमयेनाको प्रार्थनविनापूर्वोक्तारणास्तालवपायानवन्तिमासामध्येसतियानिन्दियाणिसान्यवसन्तिातदेवकर्मव चिरपिसारावअप्रतिहतानाशनमामवचनमपितदेववज्ञशक्तिःसवंसयथापूर्वमसिमरंतएकाअर्थःऽव्यंगतमाया यादर्थस्यम्मानिनविरहितासरायशुरुष अत्याक्षणेननयतीतिसविचित्रमाथर्यम्॥४०॥ अस्यमशः For Private and Personal Use Only

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102