Book Title: Bhartuhari Shataktrayam Satik
Author(s):
Publisher: Kisandas
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
वा पिण्डदस्य पिण्डग्रासं ददातित स्य पुरतः लाङ्गूलस्य पुत्रस्य चालनं तथाच प्रथश्च रणव पातंच रणानां पतनं तथा चभूमौ निपत्य पतित्वावदना रसोर्टइनिं दर्शयति । एवं कुरुते । गजयुङ्गवः गजश्रेष्टः हस्ती धीरं विलोकयति चाटुश ||तेः प्रियवचनशतैः प्रार्थितः समुङ्क्ते । एवं तुजनः मानही नस्य ले अवमानितोपिपुनःपुनः याधयत्येव धीरःमा |र्थितो पिनैवम्प्रामाति।मानपुरःसरं गृहाती त्यर्थः । ३१ ३२ ३३ अनमो६योः स्पष्टोर्थः। संत्येतिष्टिहस्पतिजन्नतयः ।
ला-गूलचालनमभश्वर गाव पातं भूमौ निपत्य वदनोददर्शनं चाश्वापि एड दस्य कुरुतेगन युङ्गवरक्त |भीरं विलोकयतिचाटुइतैश्चनुङ्क्ते ॥३२॥ परिवर्तिनि संसारेमृतः को वा न जायते॥सजातोयेन जातेन य ||तिवंशः समुन्नतिम्॥३२॥ कुसुमस्तव कस्येवयी वृतिर्मनखिनः॥मूर्ति सर्वस्वलोकस्य विशीर्येत वनेथ ||वा||३३|| संत्यन्ये पिवृहस्पतिप्रभृतयः संभाविताः पच षास्तान्यत्येष विशेषविक्रमरुचीराङ्गर्न वैरायते | द्वावेवग्रसते दिनेश्वर निशा जागेश्वरौभाखरौनातः पर्वणिपश्यदानवयतिः शीषीव शेषीकृतः॥३४॥
||पंचमड़वा संभाविताः महान्तः सन्ति तान्प्रतिएमराजः विशेयविक्रमरुचिः सन्न वैरायते नवे रंक रोति । पर्व गिदिनेश्वरः सूर्यः निशाप्राणेश्वरः चन्द्रः शवेवनासु रौतेजस्राव पिग्रसते । कथंभूतो राङ्गः दानव पतिः शीर्षी विशेषीकृतः यतोभ्रातः एवं किमुक्तं वैरिणः शेषोन स्थाय्यः निःशेषः कर्त्तव्यः ॥ ३॥
11 "
31
For Private and Personal Use Only

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102