Book Title: Bhartuhari Shataktrayam Satik
Author(s):
Publisher: Kisandas
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
प्र. 10
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
चण्डको पानामुग्राणानूभुजांराज्ञीकश्चिदात्मीयः प्रियः अहोननवति॥यथायाव कोऽग्निः होतारं होम कतीरमपि जुकानं होमसमये पिस्पृष्टः सन्दहति प9शय दासे व केन मौन धार्यते तदाप्रकःप्रवचनय दुश्मन वातुलः बाचालः प्रथ या जल्पकः। यदिकिंचिदतिः पार्मेस्थितः स नष्टष्टः । इतोमवतितदाऽज गल्मः श्रज्ञता। क्षान्तिक्षमावता येतभी रुः भयभीतःायदिन सहते तदा नाभिजातः मूर्खः अप्रयोजकः एवंप्रायशः सेवाधर्मः परमगहनः कठिनः योगिन मपिगम्यः कर्त्तुमशक्यः । नीचस्य क्षुदजनस्यगोचरगतेः समीपवर्त्तितिः पुरुषैः कैः सुखमास्यते उपविश्य ते। नकश्चिचण्डको या ना मामी योनाममभुजाम्॥होतारमपिजुकानंस्टष्टोदहति पावकः॥ नान्मूकः प्रवचनपटुवीन लो जल्पको वाटष्टः पार्श्वनवतित दाहस्तश्चाप्रगल्भः । तान्यामीरु र्य दिनसहतेयाय शोना निजातः से वाधर्मः परमगहनो योगिनामप्यगम्यः 1467उद्भासिताखिलख । लस्यविङ्खलस्य प्राक्जातविस्तृतनिजाथम कर्महत्तेः॥दैवादवाप्तविभवस्य गुणाहियोस्यनी चस्यगोचरगतैः सुखमास्यते के आरम्भ गुवी क्षयिणी मेलघ्वी पुरावृद्धिमतीव पश्चा तादिनस्यपूर्वीईपराई निला खाये व मैत्री खलसजनानाम्॥६॥ कथं नूतस्य नीघस्य प्रासिताखिलखलस्य अनुभासिताः षीकृताः अखिलाः समस्ताः खलायेनखल खंजक टी कृतमिति पुनः कथं प्राक् पूर्वजा तासाविस्तृता निजास्ख की यात्र कर्मनिर्येन एवंसतिदैवात् दृष्टवशात् ष्यवा सः प्राप्तःविन वोयेनापुनः कथंगुरणानूसह रानू दे ष्टी तिगुणादिनस्य गुणहिषः एवंभूतस्य गुणस्यप्राप्तवैभवस्यसमी
For Private and Personal Use Only
पेकैरपि सुखेननैव उपवेशं क श करते। अथवा सुखेाप्य
पक्ष्

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102