Book Title: Bharateshwar Bahubali Vrutti Part_1
Author(s): Shubhshil Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
पित्रादिभिः सह राजगृहपुरं ययौ । श्रेणिकेन तदा महोत्सवपुरस्सरं पुरमध्ये निवेशितो धन्यः । चतस्रो महेभ्यानां । कन्यकास्तदा धन्यः पर्यणैषीत् । प्रियाष्टकं तदा धन्यस्य जज्ञे । तदा धनदस्य धन्यस्य च धनेनान्तरं न ज्ञायते ।। इतस्ते भ्रातरो धन्यदत्तग्रामाः सुखेन तिष्ठन्तिस्म । क्रमात तत्र दुष्काले पतिते सर्वे लोका विदेशं ययुः । तेऽपि । धन्यसोदराः क्षीणधना त्यक्तगर्वा अभूवन् । अनिष्पन्नेषु ग्रामेषु निईनास्ते स्पर्डी धन्येन दधाना लोकैर्हक्विता मालवं ययुः । आजीविकाकृते वृषान् बहुभारभरितान् कृत्वा ग्रामाद्ग्राम गच्छन्तस्ते धनावहपुत्राः खेदं लभन्ते स्म ।। निर्भाग्या लाभमिच्छन्तस्ते गोधूमैर्वृषान् भृत्वा वाणिज्याथै राजगृहे समाययुः । तेषु चतुष्पथस्थितेषु क्रयविक्रयादिकुवत्सु तुरगारूढो धन्यो नृपमन्दिरात् समाययौ । धन्यस्य श्रियं तथाविधां बान्धवानां तादृशी च वीक्ष्य जनोऽवदत्-हा दै-1|| वनिर्मितं कीडग् बान्धवेष्वप्यन्तरं दृश्यते। यतः-"एकोदरसमुत्पन्नाः, एकनक्षत्रजातकाः। न भवन्ति समाः शीलाः, यथा बदरीकण्टकाः॥१॥" धन्यो लोकवचः श्रुत्वा करुणापरोऽश्वादुत्तीर्य पादयोगपतत् । अत्यथै लज्जितास्ते मौनं दधुस्तदा ।। । ततस्तान् गृहीत्वा स्वगृहं ययौ धन्यः। ततस्तान वर्यविष्टरे निवेश्य धन्यः प्राह-युष्माकमियं लक्ष्मीमगृहसम्बन्धिनी । स्वेच्छया विलसन्तु भवंतः । यतः-"विपुलापि न सा लक्ष्मी-भुज्यते या न बन्धुभिः । काकोऽपि वर्ण्यते सद्भि-भन्यः
Jain Education
For Private & Personal Use Only
T
ww.jainelibrary.org
AMI

Page Navigation
1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376