Book Title: Bharateshwar Bahubali Vrutti Part_1
Author(s): Shubhshil Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 329
________________ ॥१॥ यदेवेष्टवियोगादि, विरक्तः कारणं सताम् । मोहान्धानां तदेवाहो. क्रोधशोककरं परम् ॥२॥ न चक्रिणा न शकेण, कृतरिक्रमसंक्रमम् । विश्वैकवीरमाख्यान्ति, दैवमेवंविधं बुधाः ॥३॥ वरसैन्येन दैत्येन, सेवितैः परिदेवितैः । असौ प्रकृतिदुर्दान्तः, कृतान्तः केन गृह्यते ॥४॥ इदं मन्त्रिवचः श्रुत्वा कृपाणमाकृष्य भूपः प्राह-कृतं तवानेन वक्तव्येन, दृष्टिपथाद् दूरं व्रज । ततो योजिताञ्जलिः सचिवेश्वरः प्राह-स्वामिन् ! मया मौढ्यादिदमुक्तं तथाऽपि किंचिदुच्यते । तदेवं दैवं यत्कुर्यात, कर्म कुर्याच्छुभाशुभम् । शोभैव सृष्टिसंहार-कारिकारणवर्णना ॥ १॥ जरा नित्यं पृष्ठौ धावति । पुत्रः समेष्यति दोदूया न क्रियते । इतोऽकस्मात् प्रातर्मङ्गलध्वनिः मंसलः श्रुतः । कश्चिन्नरस्तत्र | Y तत्क्षणात् भूपाग्रेऽभ्येत्य प्राह-आन्ध्यहेतुतमारतोम-च्छेदभासुरभास्वतः । दिष्टया त्वं वई से देव !, युगबाहोरिहागमात । ॥१॥ पारितोषिकं दानं तस्मै वितीर्य भूपो विस्मेरनेत्रो यावदुत्तिष्ठतिस्म । तावल्लोककोकानां, शोकमुन्मूलयन्नयम् । स्वच्छरोचिरलङ्कार-भासुराकारविग्रहः ॥१॥ स्वयमीक्षणराजीव-जीवातुः प्रातरागतः । भावानिवोदयकलादुर्निरीक्ष्यो नृपाजः ॥२॥ युग्मम् । नन्दनं प्रणमन्तं परिष्वज्य भूपो जगादेति-पुत्र ! त्वं कुत्र गतोऽभः ? कथमत्रागाः। ततो मन्मथाकारः कुमारःप्राह-ताताहंगडाप्रवाहं वालयितुं गतः । तत्रैकां स्त्री रुदन्ती कर्षितुं प्रविष्टः Jain Education For Private & Personel Use Only अ ww.jainelibrary.org

Loading...

Page Navigation
1 ... 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376