Book Title: Bharateshwar Bahubali Vrutti Part_1
Author(s): Shubhshil Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 358
________________ चरित्रम् ॥१७८॥ ॥ श्रीभरते- सिज्जंभवं गणहरं जिणपडिमादसणेण पडिबुद्ध। मणगपियरं दसविकालयस्स, निज्जूहगं वंदे॥१॥ मणगं पडुच्च श्रीमनकश्वरवृत्तिः॥ मुनिशकसिज्जंभवेण, निज्जहिया दसज्झयणा । वेयालिआ य ठविया. तम्हा दसकालियं नाम ॥२॥ छहि मासेहि Hd अहीअं, अज्झयणमिणं तु अज्जमणगेणं । छम्मासा परिआओ, अह कालगओ, समाहीए॥३॥ आणंदअंसुपायं, कासी श्रीकालिक सूरीश्वरसिज्जंभवा तहिं थेरा । जसभइरस य पुच्छा, कहणा य विआलणा संघे ॥ ४ ॥ इति श्रीमनककथा समाप्ता ॥ ३९ ॥ चरित्रम् । दत्तेन भूभुजा याग-फलं पृष्टोऽन्यदा हठात्। कालिकाचार्य आचष्ट, नरकस्य गति स्फुटम् ॥१॥ तथाहि-तुरमण्यां पुरि कालिको भूदेवो बभूव । तस्य भद्राह्वा सहोदरी जाता । तस्य स्वस्रीयो दत्त इति । | नामाऽभूत् । कालिकः क्रमात गुरूपान्ते धर्मोपदेशमाकर्ण्य वैराग्यात् संयमश्रियं जग्राह । तं शास्तारं विना दत्तोऽत्यन्तनिर्गलोऽभूत् । क्रमात्सप्तव्यसनासक्तो बभूव । क्रमाद्दुर्दैवयोगाज्जितशत्रुभूपस्य दत्तः सेवकोऽभूत् । अज्ञेन भूपेन । जितशत्रुणा स दत्तः प्रधानपदवी प्रापितः । कमात्सर्वान् सेवकान् वशीकृत्य तं भपं निर्वास्य दत्तः स्वयं राजाऽभूत् ।। * दुर्वत्तप्लवगव्याल-व्याघ्रमार्जारवाह्निवत् । नोपकारैः परिग्राह्यः, स भपो विबुधैरपि ॥१॥ ततस्तस्य राज्ञो बधाः प्रजाश्च विश्वास न कुर्वते विश्वस्तघातत्वात् । यतः- ये कुलाचारतो भ्रष्टाः, परलोकादभीरवः। तेषां कुर्वीत विश्वासं, न कथं ॥१७८॥ Jain Education Tall For Private Personal Use Only

Loading...

Page Navigation
1 ... 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376