Book Title: Bharateshwar Bahubali Vrutti Part_1
Author(s): Shubhshil Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 371
________________ ERSARO नापहरणादिकं सर्व नारदो जज्ञौ । ततो नारदो नारायणपाधै भ्येत्य प्रद्युम्नस्वरूपं कथयामास । रुक्मिण्या अग्रे गत्वा पुत्रस्वरूपं प्रोक्त्वाच्य) नारदोऽवग्-प्राग्भवे रुक्मिण्या मयूर्थप्डानि घुसृणेन लिप्तानि कृत्वा मुक्तानि षोडशप्रहरान यावत्, मयूरी अण्डकानि स्वकीयान्यजानती दुःखिनी जाता । पोडशप्रहरप्रान्ते दयया तेन रुक्मिणीजीवेनाण्डानि प्रक्षालितानि । ततो निजाण्डान्युपलक्ष्य मयूरी मुमुदेतराम । तेन कर्मणा रुक्मिण्याः षोडशवर्षप्रान्ते पुत्रो मिलि. यति, एतत् श्रीसीमन्धरस्वामिना ममाग्रे प्रोक्तम्, ततो हृष्टाऽभद्रुक्मिणी । इतः सर्वशास्त्रकुशलः प्रद्युम्नो युवतिचिने । मुदं पत्ते स्म । उद्यौवनं तं कुमारं दृष्ट्वा कनकनाला स्मरातुरा कामयामास । ततः कनकमाला रहो जगौ- भो महाभाग कुमार ! मया सह भोगान् भव । महोत्पन्नस्मरतापं स्वदेहालिङ्गनामतेन निर्वापय । इति तस्या वचः श्रुत्वा प्रद्युम्नो दूनोऽवग्-भो मातः! किमिदमसदृशं वचस्त्वया चिंतितं चेत्त्वया तज्जल्पितं कामहं तु तव पुत्रोऽस्मि । साऽऽइ नाऽहं तव माला मम कान्तेन कवित्वं प्राप्तः मया त्वं वृक्ष इव वर्द्धितोऽसि, तेनाहं त्वत्तो भोग म्लानि गृहीतुकामाऽस्मि तव दोषो न भविष्यति। सद्भिः प्रत्युपकारः कर्तव्यः । गौरीप्रज्ञप्त्यौ हे विद्ये विजयक्षमे त्वं गृहाण। प्रद्युम्नो दध्यौ प्रथमं विद्ये गृहामि अहं त्वकर्तव्यं न करिष्यामीति ध्यात्वा प्रद्युम्नोऽवग-विद्ये प्रयच्छ मह्यं मातः! अबसरे नचिन्तितं करिष्यते मया।। ने/ Jain Education For Private & Personel Use Only Fllwww.jainelibrary.org

Loading...

Page Navigation
1 ... 369 370 371 372 373 374 375 376