Book Title: Bharateshwar Bahubali Vrutti Part_1
Author(s): Shubhshil Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
॥ श्रीभरतेश्वर वृत्तिः ॥
॥ १८६॥
1
| कृत्वा जीर्णवासः परिधाय बुडबुडेतिविद्यां कुलदेव्यग्रेजपन्ती जल्प मामधिकरूपां कुरु कुरु स्वाहा । ततो भामा विद्यां साधयितुं मस्तकं भद्रीकृत्य तस्थावेकान्ते । विद्याबलात्तदा भामाचेटीभिः परिवेषितं सर्व्वमन्नं पानं विवाहयोग्यं | निष्ठापयामास प्रद्युम्नः । ततः स बालमुनिः रुक्मिणीगृहे यावद्ययौ, तावदुक्मिणी मुदिता वर्यविष्टरग्रहणार्थमन्यत्र गता च । इतः स मुनिः कृष्णसिंहासने उपविष्टः । रुक्मिणी पश्चाद्यावदागता, तावत् कृष्णसिंहासनारूढं दृष्ट्वा जगादेति — कृष्णं वा कृष्णजातं वा, विना सिंहासनेऽत्र हि । अन्यं पुमांसमासीनं, सहन्ते न हि देवताः ॥ १ ॥ सोऽप्याह - तपो मेऽतुलं विद्यते, पोडशवर्षप्रान्ते पारणायाहमिहागाम् । तेन त्वं मां पारणं कारय नोचेज्ञामागृहे बास्यामि । रुक्मिणी प्राह - मया किमपि विरूपं नोक्तं मम बाढं पुत्रवियोगोऽस्ति । प्रद्युम्नः प्राह ममापि मातुर्वियोगोऽस्ति किं दुःखं क्रियते । त्वं वद तव पुत्रः क्व गतोऽस्ति । ततस्तया रुक्मिण्या स्वपणसम्बन्धः प्रोक्तः । मया च पुत्रप्राप्त्यर्थे देवी समाराधिता जगौ तव पुत्रः षोडशवर्षप्रान्ते समेष्यति सोऽद्यापि नागतः । ततोऽधुना त्वं ज्ञानी समायातोऽसि शास्त्रादि विलोक्य पुत्रागमनस्वरूपं कथय सोऽपि सुनिः प्राह - रिक्तहस्तो जनो देवं गुरुं वा पितरं नृपम् ! न पश्यति लसत्साताभिलाषी मेदिनीतले ॥ १ ॥ रुक्मिणी प्राह तुभ्यं पेया दास्यते । ततस्तया तस्मै
9
Jain Education Intomational
For Private & Personal Use Only
श्रीप्रद्युम्नकुमारचरित्रम् ।
॥ १८६ ॥
www.jainelibrary.org

Page Navigation
1 ... 372 373 374 375 376