Book Title: Bharateshwar Bahubali Vrutti Part_1
Author(s): Shubhshil Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
ज्ञानेनोक्तम्-तव सागरद्वयमितमायुरस्ति । तत इन्द्रेण स्वरूपं प्रकटीकृतम् । निगोदविचारो यादृशः श्रीसीमन्धरस्वामिना प्रोक्तः तादृशो गुरुणाप्युक्तः । तत इन्द्रोऽवक्-त्वं शत्रुञ्जयतीर्थ भरते प्रोक्तं श्रीसीमन्धरस्वामिना नम ।। तत इन्द्रोऽवग्यावत् साधव आयान्ति तावत् स्थास्याम्यहम् । गुरवो जगुः-तव रूपं दृष्ट्वा साधवो निदानं करिष्यन्ति बाह्यारघट्ट विक्रेष्यन्ते।तत इन्द्रः शाला(या) [पाषाणीं] चतुरशीतिस्तम्भाया द्वारं परावृत्त्य गतः । साधवो विहृत्यागता द्वारमन्यत्र दृष्ट्वा जगुः--भगवन् द्वारमेवं कथमभूत् । ततो गुरुभिरिन्द्रागमनादिस्वरूपं प्रोक्तम् । साधवो all जगुः-यदीन्द्रोऽस्थास्यत्तदा वयं तं दृष्ट्वा पुण्यं विशेषतोऽकामं ॥ इति श्रीकालिकसूरिकथा ॥
प्रभावनां वितन्वानो, जिनेन्द्रशासने सदा । लभतेऽत्र परत्रापि, सुखं कालिकसूरिवत् ॥ १॥ ___तथाहि-मगधदेशे धरावासपुरे वज्रसिंहभूपस्य सुरसुन्दरी प्रियाभूत् । पुत्रः कालिककुमारोऽभूत् । पुत्री || सरस्वती च । एकदा कालिककुमारो राजपुरुषयुतः क्रीडायै वने गतः । तत्र गुणधरसूरि वन्दतेस्म तत्रोपदेशः श्रुतः-माणुस्स खित्तजाई, कुलरूवारुग्गमाउअं बुद्धी । सवणग्गहणं सद्धा, संजमो लोगंमि || दुलहाई ॥ १ ॥ इत्यादि धर्म श्रुत्वा प्रबुद्धो मातापितरौ पर्यवसाप्य सरस्वत्या भगिन्या युतो गुरुपायें | Gll
JainEducatio
i nna
For Private Personel Use Only
|www.jainelibrary.org

Page Navigation
1 ... 363 364 365 366 367 368 369 370 371 372 373 374 375 376