Book Title: Bharateshwar Bahubali Vrutti Part_1
Author(s): Shubhshil Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
॥ श्रीभरते- श्वर वृत्तिः॥ ॥१७१॥
महागिरि
सूरीश्वर
पञ्चभिः कुलकम् । त्रिखण्डक्ष्मातलोद्धार-धुयैः संप्रतिभूपतेः । भाग्यैः स कृष्यमाणोऽपि, राजद्वारं शनैर्ययौ ॥ १॥ श्रीआर्यकर्माण्युच्छेत्तुमिवाष्टौ अष्टप्रकाराभिः पूजाभिः संप्रतिभूपो जिनप्रतिमामपूजयत् । तदैवाहूय स संप्रतिः आवै । प्रार्थताढ्यं सामन्तान तानित्यवोचत्-अपि चेन्मयि यदि भवन्तो भक्ताः स्युस्तदा श्रमणानामुपासका भवन्तु । इति संप्र-- सुहस्तितिराजादेशात्ते भूपाः स्वस्वदेशे जैनधर्म श्रमणोपासकपरास्तेनिरे । आर्यदेशस्थान् भूपान् जिनधर्मकारकान् कृत्वा । चरित्रम्। शुद्धधीः संप्रतिभूपतिरिति दध्यौ निशीथे । अनार्यदेशेषु मया कथं जैनधर्मः कारयिष्यते लोकपार्थात् । साधून विना धर्मोपदेशं को ददाति । तेन प्रथमं श्रमणोपासकाः प्रेष्यन्ते । ते तत्र धर्मोपदेशं दत्वा श्रावकान् कुर्वते । ततः । संप्रतिभूपेन बहवः श्रावका यतिवेषधारकाः कृत्वा चालिताः तत्रोपरि प्रोक्तं-तत्र भवद्भिईिचत्वारिंशदोषवर्जितमाहारं । गृहीत्वा साधुभिरिव भवद्भिः स्वाध्यायादि सर्व कर्तव्यं नो चेदत्र वः सर्वो ग्रासो गृहीष्यते मया । एवं मदुक्तं चेद्यदि । करिष्यते तदा द्विगुणो ग्रासो दास्यते मया। ततः संप्रतिभूपतिनिर्देशात्ते श्रमणोपासका गृहीतसाधुवेषा निर्वाहमात्रगृहीतधना अनार्यदेशेषु ययुः । तत्रत्या लोकाः श्रीसम्प्रतिभूपगुरून् मत्वा धर्मोपदेशमिति शृण्वन्ति। तथाहि-धर्माजन्मकुले | शरीरपटुता सौभाग्यमायुर्बलं, धर्मेणैव भवन्ति निर्मलयशोविद्यार्थसंम्पत्तयः । कान्ताराच्च महाभयाच्च सततं धर्मः परित्रायते,
Eden
For Private Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376