Book Title: Bharateshwar Bahubali Vrutti Part_1
Author(s): Shubhshil Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
T
| वेलां निष्फलां न निर्गमयामास । अवाप्य धर्मावसरं विवेकी, कुर्याद्दिलम्बं नहि विस्तराय । तातो जिनस्तक्षशिलाधिपेन, रात्रिं व्यतिक्रम्य पुनर्न नेमे ||१|| अदरिद्र निदानानि दानानि याचकेभ्यो दीनेभ्यो दत्तेस्म भूपः ततो दिग्यात्रां कुर्वाणः संप्रतिभूपस्त्रिखण्डं भरतं साधयामास । क्रमात् संप्रतिभूपतेस्त्रिखण्डाधिपतेरष्टौ सहस्रं राजानः सेवां कुर्वते, | पञ्चाशत्सहस्रमिता मतङ्गजा आसन्, एककोटिमितास्तुरङ्गमा जाताः, कोटिसप्तमिताः सेवकाः, रथानां कोटयो नवाभवन्, अनेके देवाः सर्वत्र सानिध्यं कुर्वते । सुवर्णरूप्य टंककादिकोशस्य प्रमाणं तस्य भूपतेर्न ज्ञायते विबुधैरपि । श्रीसुह| स्तिसूरिगुरूक्तं धर्म्म सदा कुर्वन् बहु पुन्यमर्जयामास । श्रीसङ्गेन सह वर्षे वर्षे चैत्ययात्रोत्सवः संप्रतिभूपेन तन्यते । धुर्थीभूतैरथ रथः, श्राद्धैरन्तस्य तीर्थकृतः । स्वयमात्मेव संसारा-चैत्यद्वारा द कृष्यत ॥ १ ॥ पुरि तस्यां श्री सुहस्तिगुरवोऽपि नानादेशेषु | विहृत्य तत्रागच्छन्तिस्म । तदा श्रीजिनचैत्येभ्यो, वालयित्वा विलोचनम् । चमत्कृतैः ससम्यक्त्वै-ईश्यमानो वैमानिभिः॥१॥ चञ्चच्चतुर्विधाऽऽतोद्य वाद्योरुप्रेक्षणीयकः । आनन्दनिद्रानिर्मन जनः स्वप्नायितोत्सवः ॥२॥ सरासैः श्राविकाला कै भ्रमद्भि|र्मङ्गलायितैः । धर्मार्णवमहावर्तैरिव मार्जितपातकः ॥ ३ ॥ पूज्यमानजिनो भक्तैः प्रत्यट्टाट्टालकालयम् । काश्मीरनीरपूरेण, दीयमानछटोऽग्रतः ॥ ४ ॥ चतुर्विधमहासङ्घ चतुरङ्गचमूवृतः । रथस्तीर्थपतेर्मोह - द्रोहिण्या यात्रयाऽचलत् ॥ ५ ॥
1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376