SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ T | वेलां निष्फलां न निर्गमयामास । अवाप्य धर्मावसरं विवेकी, कुर्याद्दिलम्बं नहि विस्तराय । तातो जिनस्तक्षशिलाधिपेन, रात्रिं व्यतिक्रम्य पुनर्न नेमे ||१|| अदरिद्र निदानानि दानानि याचकेभ्यो दीनेभ्यो दत्तेस्म भूपः ततो दिग्यात्रां कुर्वाणः संप्रतिभूपस्त्रिखण्डं भरतं साधयामास । क्रमात् संप्रतिभूपतेस्त्रिखण्डाधिपतेरष्टौ सहस्रं राजानः सेवां कुर्वते, | पञ्चाशत्सहस्रमिता मतङ्गजा आसन्, एककोटिमितास्तुरङ्गमा जाताः, कोटिसप्तमिताः सेवकाः, रथानां कोटयो नवाभवन्, अनेके देवाः सर्वत्र सानिध्यं कुर्वते । सुवर्णरूप्य टंककादिकोशस्य प्रमाणं तस्य भूपतेर्न ज्ञायते विबुधैरपि । श्रीसुह| स्तिसूरिगुरूक्तं धर्म्म सदा कुर्वन् बहु पुन्यमर्जयामास । श्रीसङ्गेन सह वर्षे वर्षे चैत्ययात्रोत्सवः संप्रतिभूपेन तन्यते । धुर्थीभूतैरथ रथः, श्राद्धैरन्तस्य तीर्थकृतः । स्वयमात्मेव संसारा-चैत्यद्वारा द कृष्यत ॥ १ ॥ पुरि तस्यां श्री सुहस्तिगुरवोऽपि नानादेशेषु | विहृत्य तत्रागच्छन्तिस्म । तदा श्रीजिनचैत्येभ्यो, वालयित्वा विलोचनम् । चमत्कृतैः ससम्यक्त्वै-ईश्यमानो वैमानिभिः॥१॥ चञ्चच्चतुर्विधाऽऽतोद्य वाद्योरुप्रेक्षणीयकः । आनन्दनिद्रानिर्मन जनः स्वप्नायितोत्सवः ॥२॥ सरासैः श्राविकाला कै भ्रमद्भि|र्मङ्गलायितैः । धर्मार्णवमहावर्तैरिव मार्जितपातकः ॥ ३ ॥ पूज्यमानजिनो भक्तैः प्रत्यट्टाट्टालकालयम् । काश्मीरनीरपूरेण, दीयमानछटोऽग्रतः ॥ ४ ॥ चतुर्विधमहासङ्घ चतुरङ्गचमूवृतः । रथस्तीर्थपतेर्मोह - द्रोहिण्या यात्रयाऽचलत् ॥ ५ ॥ 1 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy