Book Title: Bharateshwar Bahubali Vrutti Part_1
Author(s): Shubhshil Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 348
________________ ॥ श्रीभरतेश्वर वृत्ति १७३ ॥ श्रीमहागिरिसरिराह-भवतः को दोषो दीयते । दुःषमाकालविलसितमिदं यतः इति संबोध्य श्रीसुहस्तिसार श्रीमहा- श्रीआर्य महागिरि गिरिसूरिः श्रीजीवन्तस्वामिनं जिनं नन्तुमवत्न्यां ययौ । तत्र जिनं नत्वा यत्र दशार्णभद्रशको श्रीवीर समवसरणस्थं श्रीआर्यनन्तुं स्वस्वर्द्धिसमेतौ समेतौ यत्र च गजेन्द्रोऽधिं न्यधत्त । तस्मिन् तीर्थे जिनं नन्तुं ययौ । तत्रानशनं गृहीत्वा सुहस्ति सूरीश्वरयो श्रीमहागिरिसूरिदेवलोकं गतः । ततश्च्युत्वा मुक्तिं यास्यति । श्रीसुहस्तिसूरिभिरप्यनेकान् भव्यशरीरिणः प्रबोध्य । चरित्रम्। त्रिदिवं भेजे । क्रमान्मुक्तिं यास्यति । इति श्रीआर्यमहागिरिश्रीसुहस्तिसूरिकथा समाप्ता ॥ ३६ ॥ स्वकुटुम्बं भवाम्भोधौ, पतन्तं वाणीबेडया । उत्तार्य भविकैरार्य, रक्षितेनेव वेगतः॥१॥ | आर्यरक्षितसूरिदीक्षादिसम्बन्धः श्रीवज्रस्वामिचरित्रे पुरा प्रोक्तोऽस्ति स वाच्यः । एकदा श्रीआर्यरक्षितसूरिः । स्वकुटुम्ब प्रतिबोधाय चचाल । तत्र गतो गुरुः खकुटुम्बप्रबोधार्थम् । ततः श्रीआर्यरक्षितेन स्वकुटुम्बं प्रतिबोधितम् । रुद्रसोमा माता भगिनी च बहुपरिवारयुता संयम जग्राह । पुनः सोमदेवो जनको दीक्षां पालयितुमशक्तः श्रीआयरक्षितादिकुटुम्बस्यानुरागेण तैः समं ग्रामे ग्रामे पुरे पुरे वने वने गच्छति । न पुनः सोमदेवो लज्जया रजोहर*णादि गृह्णाति । यदा श्रीआर्यरक्षितयतिर्दीक्षार्थ पितुः कथयति । तदा सोमदेवोऽवग् । अत्र मम सज्जनाः सन्ति । ॥१७३. For Private 8 Personal Use Only Plww.jainelibrary.org Jain Education Interational

Loading...

Page Navigation
1 ... 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376