SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरतेश्वर वृत्ति १७३ ॥ श्रीमहागिरिसरिराह-भवतः को दोषो दीयते । दुःषमाकालविलसितमिदं यतः इति संबोध्य श्रीसुहस्तिसार श्रीमहा- श्रीआर्य महागिरि गिरिसूरिः श्रीजीवन्तस्वामिनं जिनं नन्तुमवत्न्यां ययौ । तत्र जिनं नत्वा यत्र दशार्णभद्रशको श्रीवीर समवसरणस्थं श्रीआर्यनन्तुं स्वस्वर्द्धिसमेतौ समेतौ यत्र च गजेन्द्रोऽधिं न्यधत्त । तस्मिन् तीर्थे जिनं नन्तुं ययौ । तत्रानशनं गृहीत्वा सुहस्ति सूरीश्वरयो श्रीमहागिरिसूरिदेवलोकं गतः । ततश्च्युत्वा मुक्तिं यास्यति । श्रीसुहस्तिसूरिभिरप्यनेकान् भव्यशरीरिणः प्रबोध्य । चरित्रम्। त्रिदिवं भेजे । क्रमान्मुक्तिं यास्यति । इति श्रीआर्यमहागिरिश्रीसुहस्तिसूरिकथा समाप्ता ॥ ३६ ॥ स्वकुटुम्बं भवाम्भोधौ, पतन्तं वाणीबेडया । उत्तार्य भविकैरार्य, रक्षितेनेव वेगतः॥१॥ | आर्यरक्षितसूरिदीक्षादिसम्बन्धः श्रीवज्रस्वामिचरित्रे पुरा प्रोक्तोऽस्ति स वाच्यः । एकदा श्रीआर्यरक्षितसूरिः । स्वकुटुम्ब प्रतिबोधाय चचाल । तत्र गतो गुरुः खकुटुम्बप्रबोधार्थम् । ततः श्रीआर्यरक्षितेन स्वकुटुम्बं प्रतिबोधितम् । रुद्रसोमा माता भगिनी च बहुपरिवारयुता संयम जग्राह । पुनः सोमदेवो जनको दीक्षां पालयितुमशक्तः श्रीआयरक्षितादिकुटुम्बस्यानुरागेण तैः समं ग्रामे ग्रामे पुरे पुरे वने वने गच्छति । न पुनः सोमदेवो लज्जया रजोहर*णादि गृह्णाति । यदा श्रीआर्यरक्षितयतिर्दीक्षार्थ पितुः कथयति । तदा सोमदेवोऽवग् । अत्र मम सज्जनाः सन्ति । ॥१७३. For Private 8 Personal Use Only Plww.jainelibrary.org Jain Education Interational
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy