Book Title: Bharateshwar Bahubali Vrutti Part_1
Author(s): Shubhshil Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
॥१७२॥
॥ श्रीभरते- लेष्वपि धर्म', दानधर्मो विशिष्यते । दानधर्म विना यस्मान्मुक्तिनँवाप्यते क्वचित् ॥ १॥” इत्यादि । ततो ग्रामे श्रीआर्यश्वरवृत्तिः।
महागिरि ||| ग्रामे पुरे पुरे सत्रागारानकारयन्नृपः । अन्येदुर्गुरुपार्श्वे धर्मोपदेशं श्रोतुं गतः । तदा श्रीगुरुभिः प्रोक्तम् । जिणभ-8| श्रीआर्यवणबिंबपुत्थयसंघसरूवेसु सत्तखित्तेसु । ववीयं धणंपि जायइ शिवफलाइमहो अणंतगुणं ॥१॥ माझ्द्रंकतयोर्मनी-Mail
सुहस्ति
सूरीश्वर|षिजडयोनीरोगरोगातयोः, श्रीमदुर्गतयोर्बलाबलवतोः सद्रूपनीरूपयोः । सौभाग्यासुभगत्वसङ्गमजुषोस्तुल्ये पितृत्वे । चरित्रम् । | पुन-र्यत्तत्कर्मनिबन्धनं तदपि नो जीवं विना युक्तिमत् ॥ २ ॥ प्रासादान् श्रीजिनेन्द्राणां, कारयन् भव्यमानवः || लभते सपदि श्रेयः सुखं श्रीहरिषेणवत् ॥ ३ ॥ पुरा श्रीहरिषेणचक्रवर्ती श्रीगुरूक्तधर्ममाकर्ण्य षट्खण्डामखण्डां महीम_लिहजिनागारैर्भूषयामास । ततः स चक्रवर्ती सर्वकर्मक्षयं कृत्वा मुक्तिं ययौ । इति श्रुत्वा संप्रतिचक्री त्रिखंडां महीं जिनमन्दिरैरमण्डयत् । सत्रागारेषु दीयमाने यदवशिष्टं भुक्तं भक्तघृतादिकं भवति तत् सत्रागाराधिकारिणो गृहन्ति स्म । नपोऽन्यदा सत्रागाररक्षकान् प्रति जगौ । यद्यदवशिष्टमन्नं भवति । तत्तत् व्रतिभ्यो देयं शद्वत्वात साधवोऽकृताकारितमाहारं गृह्णन्ति । भवद्भयो विभवं भूरि, गृहनिर्वाहहेतवे । दास्यामि कामितं यहः, पूरयिष्यामि ॥ १७२ ॥ | तच्च भोः ॥ १॥ राजाज्ञया साधुभ्योऽन्नं प्रासुकं ददिरे सत्रागाररक्षकास्ते । ततस्तैः दीयमानमन्नं प्रचुरं विशिष्ट
in Educatan N
ona
For Private & Personel Use Only
N
w
.jainelibrary.org

Page Navigation
1 ... 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376