Book Title: Bharateshwar Bahubali Vrutti Part_1
Author(s): Shubhshil Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
धर्मः सम्यगुपासितो भवति हि स्वर्गापवर्गप्रदः ॥१॥ अहिंसासत्यमस्तेयं, त्यागो मैथुनवर्जनम् । एतेषु पञ्चसूक्तेषु, सर्वे में धर्माः प्रतिष्ठिताः ॥ २॥ प्राज्यानि राज्यानि सुभोजनानि, सोभाग्यमारोग्यसुयोग्यवार्ता । रामा रमा रम्ययशोविलासाः, स्वर्गापवर्गों प्रभवन्ति धर्मात् ॥ ३ ॥ दारिद्र्यमुद्रा परकर्मकृत्वा, दुष्टस्वभावासुखसङ्गतानि । एकत्वरङ्कत्वकदन्नभो-४|| ज्य-कुरूपमुख्यानि भवन्त्यधर्मात् ॥ ४॥ नित्यं शुद्धान्नपानदानेन प्रतिलाभयन्ति ते तत्रत्या लोकाः क्रमात्तैर्यतिभिस्तादृशैस्ते बहवो जना जिनधर्म ग्राहिताः जिनभवनादिषु स्वां श्रियं व्ययन्तिस्म । तैः साधुभिस्ते अनार्यदेशवास्तव्यजनाः श्रावकीकृताः सन्तो जल्पन्तिस्म । भवतां को गुरुरस्ति । तैरुक्तमस्माकं गुरुः श्रीसुहस्तिमूरिः।क्रमासंप्रतिना । साधुविहारमनार्यदेशेषु जायमानं श्रुत्वा हृष्टम् । ततोऽनेके साधवस्तेषु तेषु अनार्यदेशेषु गुरुभिर्विहारिताः । अग्रेतना ले ये साधवस्तत्र गतास्तेऽपि गृहीतं संयम न मुमुचुः । यतः- अद्यापि नोज्झति हरः किल कालकूट, कूर्मों बिभर्ति धरणी खलु पृष्ठभागे । वारांनिधिर्वहति दुर्वहवाडवाग्नि-मङ्गीकृतं सुकृतिनः परिपालयन्ति ॥१॥" अन्येयुः श्रीगुरुभिरुक्तं-भो संप्रतिभूप! विशेषतो दानमनर्गलं दीयते । दानं विना भोगो न भवति । चतुर्धा धर्मः श्रीजिनैरुक्तः । तत्र दानधर्मो मुख्यतया श्रीवीतरागैरपि प्रोक्तः । यतो दानं विना अपरे धर्माः कर्तुं न शक्यन्ते । यतः “निखि
Jan Education
For Private
Personel Use Only

Page Navigation
1 ... 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376