________________
॥१७२॥
॥ श्रीभरते- लेष्वपि धर्म', दानधर्मो विशिष्यते । दानधर्म विना यस्मान्मुक्तिनँवाप्यते क्वचित् ॥ १॥” इत्यादि । ततो ग्रामे श्रीआर्यश्वरवृत्तिः।
महागिरि ||| ग्रामे पुरे पुरे सत्रागारानकारयन्नृपः । अन्येदुर्गुरुपार्श्वे धर्मोपदेशं श्रोतुं गतः । तदा श्रीगुरुभिः प्रोक्तम् । जिणभ-8| श्रीआर्यवणबिंबपुत्थयसंघसरूवेसु सत्तखित्तेसु । ववीयं धणंपि जायइ शिवफलाइमहो अणंतगुणं ॥१॥ माझ्द्रंकतयोर्मनी-Mail
सुहस्ति
सूरीश्वर|षिजडयोनीरोगरोगातयोः, श्रीमदुर्गतयोर्बलाबलवतोः सद्रूपनीरूपयोः । सौभाग्यासुभगत्वसङ्गमजुषोस्तुल्ये पितृत्वे । चरित्रम् । | पुन-र्यत्तत्कर्मनिबन्धनं तदपि नो जीवं विना युक्तिमत् ॥ २ ॥ प्रासादान् श्रीजिनेन्द्राणां, कारयन् भव्यमानवः || लभते सपदि श्रेयः सुखं श्रीहरिषेणवत् ॥ ३ ॥ पुरा श्रीहरिषेणचक्रवर्ती श्रीगुरूक्तधर्ममाकर्ण्य षट्खण्डामखण्डां महीम_लिहजिनागारैर्भूषयामास । ततः स चक्रवर्ती सर्वकर्मक्षयं कृत्वा मुक्तिं ययौ । इति श्रुत्वा संप्रतिचक्री त्रिखंडां महीं जिनमन्दिरैरमण्डयत् । सत्रागारेषु दीयमाने यदवशिष्टं भुक्तं भक्तघृतादिकं भवति तत् सत्रागाराधिकारिणो गृहन्ति स्म । नपोऽन्यदा सत्रागाररक्षकान् प्रति जगौ । यद्यदवशिष्टमन्नं भवति । तत्तत् व्रतिभ्यो देयं शद्वत्वात साधवोऽकृताकारितमाहारं गृह्णन्ति । भवद्भयो विभवं भूरि, गृहनिर्वाहहेतवे । दास्यामि कामितं यहः, पूरयिष्यामि ॥ १७२ ॥ | तच्च भोः ॥ १॥ राजाज्ञया साधुभ्योऽन्नं प्रासुकं ददिरे सत्रागाररक्षकास्ते । ततस्तैः दीयमानमन्नं प्रचुरं विशिष्ट
in Educatan N
ona
For Private & Personel Use Only
N
w
.jainelibrary.org