Book Title: Bharateshwar Bahubali Vrutti Part_1
Author(s): Shubhshil Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्वर वृत्तिः॥ ॥१६८॥
चारित्रं गृह्णन्ति सिंहीभूय पालयन्ति २, एके श्रृगालीभय चारित्रं गृह्णन्ति शृगालीभूय पालयन्ति ३, एके सिंहीभूय 1 श्रीयुगबाहुचारित्रं गृह्णन्ति सिंहीभूय पालयन्ति ४, त्वया चारित्रं चतुर्थभङ्गे पालनीयम् । श्रुत्वेति गुरुवचो युगबाहुः श्रीआयषष्ठाष्टमपक्षक्षपणमासक्षपणादितपः कुर्वाणो युगबाहुः कर्मविच्छेदं चकार । युगबाहुना तपः कुर्वता सर्वकर्मक्षयात|| || महागिरि
श्रीआर्यकेवलज्ञानं प्रपेदे । ततोऽनेकभव्यजीवान् चिरं प्रबोध्य युगबाहुर्मुक्तिं गतः । ॥ इति युगबाहुकथा समाप्ता ॥ ३५ ॥ हस्ति
सूरीश्वरयो अज्जगिरि अज्जरक्खिअ, अज्जसुहत्थी उदायणो मणगो । कालयसूरी संबो, पज्जुन्नो मूलदेवो य ॥५॥ चरित्रम्। लभन्ते भवीनः सौख्यं, कुर्वाणा धर्ममार्हतम् । आर्यमहागिरिसुह-स्तिनाविवावनीतले ॥१॥
तथाहि---स्थूलभद्रमुनीन्द्रस्य शिष्यौ आर्यमहागिरिसुहस्तिनावभूताम्। चरणाविव धर्मस्य, ज्ञानस्य नयने इव ।। तावभूषयतां साङ्ग-दशपूर्वधरौ धराम् ॥ १॥ आर्यमहागिरिरनेकशः शिष्यान् वाचनादानैर्निष्पादयामास । निजंगच्छभारं सुहस्तिनि न्यस्य । एकोऽभून्मनसा काम, जिनकल्पाहवृत्तिधीः । व्यवच्छेदाजिनकल्पस्य, गच्छस्थोऽपि तदर्हकृत् । महागिरिर्महीपीठे, विजहार महातपाः ॥ १॥ तौ सूरी पाटलीपुरमध्येऽन्येधुर्ययतुः । तत्र वसुभूतिर्महेभ्यो बोधितोऽस्ति श्रीसुहस्तिभिः जीवाजीवादितत्त्वज्ञोऽभूत् । क्रमाहसुभूतिः सुश्रावको निजस्वजनान् बोधयितुं ।
॥१६८॥
Jain Education
For Private Personel Use Only
Poww.jainelibrary.org

Page Navigation
1 ... 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376