Book Title: Bharateshwar Bahubali Vrutti Part_1
Author(s): Shubhshil Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 331
________________ तोऽसि स्वक्रीडावनं दर्शयितुम् । त्वं तु सत्त्ववान् ज्ञातोऽसि । तव तपसाऽहं हृष्टाऽस्मि, प्राच्यैः पूर्वकृतकर्मभिस्त्वदीयैस्तुष्टारम्यहं तुभ्यम् । प्राच्यकृतकर्मसम्बन्धः श्रूयताम् । यथाहि-पुरा पुष्पपुरे निर्धनः कोऽपि जनस्तिष्ठतिस्म, महोत्सवेऽन्येचुर्नागरान् कौमुदीमहोत्सवकरणपरान् वीक्ष्याचिन्तयत् । मन्दभाग्योऽतिनिर्लज्जः, पात्रं निन्दति कर्म-|| णाम् । मया(म)-समः समस्तेऽपि, नास्त्यन्यः कोऽपि भूतले ॥१॥ एवं विधेऽप्युत्सवे जायमाने मया न लब्धं । मनागपि भैक्ष्यं, प्राणास्तु न मां मुञ्चन्ति । इह मया यद् भैक्ष्यं न लब्धं तत्पूर्वकर्मविलसितम् । समानेऽपि मनु यत्वे, विशेषोऽयमभूञ्च यत् । तदत्राहमहो मन्ये, पुण्यापुण्ये निबन्धनम् ॥ १ ॥ तन्मया यत् कचित् किंचि-न्न कृतं सुकृतं पुरा । दुःखपात्रं तदत्राह-मभवं विभवं विना ॥२॥ ततोऽहं क्वचिद्धैरवे गत्वाऽहं देहत्यागं करिष्यामि । यथा दुःखभाजनं भवान्तरे न भवामि । पर्यालोच्येति भैरवे भृगुपातं कर्तुं गतः । अभीष्टदेवतायाश्च, नमस्कारं चकार सः । झम्पापातं चिकीर्षुश्च, दिशो व्यालोकयन्नयम् । शमं मूर्तमिवाशोक-तले भुनिमुदैक्षत ॥१॥ N दृष्ट्वा च तं पञ्चाङ्गप्रणिपातेन प्रणनाम । ध्यानान्तेऽथ मुनीन्द्रोऽपि, ज्ञानत्रयमयः स्वयम् । ज्ञात्वोपकारमूचे तं, सुधामधु किरागिरा ॥१॥ भो वत्स ! कुतस्त्वं समागाः उवाच सोऽपि निर्धनः-मम दारिद्यमद्यापि न गतं, युष्मदर्शनेन चाधुनाऽहं Jain Educatio n For Private 3 Personal Use Only

Loading...

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376