Book Title: Bharateshwar Bahubali Vrutti Part_1
Author(s): Shubhshil Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 332
________________ SSC चरित्रम्। ॥ श्रीभरते-जा कृतकृत्योऽस्मि । अथोवाच मुनीन्द्रः-कुतस्त्वमिति मूढोऽसि वत्साविदिततत्त्ववित् । तथाहि-सुलभा जीवलोकेऽस्मिन्, श्रीयुगबाहुश्वर वृत्तिः॥ धृतिः श्रीः सुखसम्पदः। चिन्तारत्नमिवात्यन्तं, दुर्लभं जन्म मानुषम् ॥१॥ असारो देहो विनश्यति ततस्तपः कर्तव्यम्। ॥१६५॥ तत्र कर्मविनाशाय, प्रायः कार्यस्तपोऽग्निना। संशोध्यनिर्मलः स्वात्मा, बुद्धिमद्भिर्विधीयते ॥ १॥ महात्मन् पूर्वदुष्कर्म, निर्मूलनसमीहया । युज्यते तपसाऽऽराडूं, ततस्ते ज्ञानपञ्चमी ॥ २॥ तावज्जाड्यज्वरोद्गारै-जीर्यन्ते हन्त जन्तवः ।। यावन्नाविर्भवत्युच्चैस्तपस्तपनवैभवम् ॥१॥ येषां तपःकुठारोऽयं, कठोरः स्फुरति स्फुटम् । मूलादुच्छेदमायान्ति, तेषां दुष्कर्मवीरुधः ॥२॥ भावेनाराधितो येन, तपोधर्मोऽतिनिमलः तेनैवाराधितौ दान-शीलधर्मावपि ध्रुवम् ॥३॥ सम्पन्नानन्यसामान्यतपःसन्दोहदोहदः। वितनोति फलस्फीति मनोरथमहीरुहः॥॥ तत्तत्क्षीणान्तरायस्य. पञ्चमीतपसाऽमना । मनोरथतरुः सर्व-वांछितार्थ फलिष्यति ॥५॥ इत्युक्तो मुनिना तपोधर्मो निःपुण्येन तेन पुरुषेण गृहीतः । ततः स्वगृहे समागात् ।। ततः पञ्चम्यादितपः कुर्वाणः स्वजन्मकृतार्थतां चकार सः। ततः आयुः सम्पूर्णीकृत्य स दरिद्री पुरुषः पञ्चम्यादितपःप्रभावान्नृपतेः सुतो युगबाहुरिति नामाभः । एवं पश्चाद्भवसम्बन्धः प्रोक्तो मदीयो देव्या । पुनस्तुष्टया देव्योक्तम् । शस्त्रेशास्त्रे च कौशलं लोकोत्तरं भवतु तव । प्रतिपक्षप्रतिक्षेप-क्षममेकं परं पुनः । काममन्त्रं ददौ देवी, कलाकौशलदा ॥१६५. For Private 8 Personal Use Only Jain Educational hw.jainelibrary.org

Loading...

Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376