SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ SSC चरित्रम्। ॥ श्रीभरते-जा कृतकृत्योऽस्मि । अथोवाच मुनीन्द्रः-कुतस्त्वमिति मूढोऽसि वत्साविदिततत्त्ववित् । तथाहि-सुलभा जीवलोकेऽस्मिन्, श्रीयुगबाहुश्वर वृत्तिः॥ धृतिः श्रीः सुखसम्पदः। चिन्तारत्नमिवात्यन्तं, दुर्लभं जन्म मानुषम् ॥१॥ असारो देहो विनश्यति ततस्तपः कर्तव्यम्। ॥१६५॥ तत्र कर्मविनाशाय, प्रायः कार्यस्तपोऽग्निना। संशोध्यनिर्मलः स्वात्मा, बुद्धिमद्भिर्विधीयते ॥ १॥ महात्मन् पूर्वदुष्कर्म, निर्मूलनसमीहया । युज्यते तपसाऽऽराडूं, ततस्ते ज्ञानपञ्चमी ॥ २॥ तावज्जाड्यज्वरोद्गारै-जीर्यन्ते हन्त जन्तवः ।। यावन्नाविर्भवत्युच्चैस्तपस्तपनवैभवम् ॥१॥ येषां तपःकुठारोऽयं, कठोरः स्फुरति स्फुटम् । मूलादुच्छेदमायान्ति, तेषां दुष्कर्मवीरुधः ॥२॥ भावेनाराधितो येन, तपोधर्मोऽतिनिमलः तेनैवाराधितौ दान-शीलधर्मावपि ध्रुवम् ॥३॥ सम्पन्नानन्यसामान्यतपःसन्दोहदोहदः। वितनोति फलस्फीति मनोरथमहीरुहः॥॥ तत्तत्क्षीणान्तरायस्य. पञ्चमीतपसाऽमना । मनोरथतरुः सर्व-वांछितार्थ फलिष्यति ॥५॥ इत्युक्तो मुनिना तपोधर्मो निःपुण्येन तेन पुरुषेण गृहीतः । ततः स्वगृहे समागात् ।। ततः पञ्चम्यादितपः कुर्वाणः स्वजन्मकृतार्थतां चकार सः। ततः आयुः सम्पूर्णीकृत्य स दरिद्री पुरुषः पञ्चम्यादितपःप्रभावान्नृपतेः सुतो युगबाहुरिति नामाभः । एवं पश्चाद्भवसम्बन्धः प्रोक्तो मदीयो देव्या । पुनस्तुष्टया देव्योक्तम् । शस्त्रेशास्त्रे च कौशलं लोकोत्तरं भवतु तव । प्रतिपक्षप्रतिक्षेप-क्षममेकं परं पुनः । काममन्त्रं ददौ देवी, कलाकौशलदा ॥१६५. For Private 8 Personal Use Only Jain Educational hw.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy