SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ ॥१॥ यदेवेष्टवियोगादि, विरक्तः कारणं सताम् । मोहान्धानां तदेवाहो. क्रोधशोककरं परम् ॥२॥ न चक्रिणा न शकेण, कृतरिक्रमसंक्रमम् । विश्वैकवीरमाख्यान्ति, दैवमेवंविधं बुधाः ॥३॥ वरसैन्येन दैत्येन, सेवितैः परिदेवितैः । असौ प्रकृतिदुर्दान्तः, कृतान्तः केन गृह्यते ॥४॥ इदं मन्त्रिवचः श्रुत्वा कृपाणमाकृष्य भूपः प्राह-कृतं तवानेन वक्तव्येन, दृष्टिपथाद् दूरं व्रज । ततो योजिताञ्जलिः सचिवेश्वरः प्राह-स्वामिन् ! मया मौढ्यादिदमुक्तं तथाऽपि किंचिदुच्यते । तदेवं दैवं यत्कुर्यात, कर्म कुर्याच्छुभाशुभम् । शोभैव सृष्टिसंहार-कारिकारणवर्णना ॥ १॥ जरा नित्यं पृष्ठौ धावति । पुत्रः समेष्यति दोदूया न क्रियते । इतोऽकस्मात् प्रातर्मङ्गलध्वनिः मंसलः श्रुतः । कश्चिन्नरस्तत्र | Y तत्क्षणात् भूपाग्रेऽभ्येत्य प्राह-आन्ध्यहेतुतमारतोम-च्छेदभासुरभास्वतः । दिष्टया त्वं वई से देव !, युगबाहोरिहागमात । ॥१॥ पारितोषिकं दानं तस्मै वितीर्य भूपो विस्मेरनेत्रो यावदुत्तिष्ठतिस्म । तावल्लोककोकानां, शोकमुन्मूलयन्नयम् । स्वच्छरोचिरलङ्कार-भासुराकारविग्रहः ॥१॥ स्वयमीक्षणराजीव-जीवातुः प्रातरागतः । भावानिवोदयकलादुर्निरीक्ष्यो नृपाजः ॥२॥ युग्मम् । नन्दनं प्रणमन्तं परिष्वज्य भूपो जगादेति-पुत्र ! त्वं कुत्र गतोऽभः ? कथमत्रागाः। ततो मन्मथाकारः कुमारःप्राह-ताताहंगडाप्रवाहं वालयितुं गतः । तत्रैकां स्त्री रुदन्ती कर्षितुं प्रविष्टः Jain Education For Private & Personel Use Only अ ww.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy