________________
॥ श्रीभरते- मत्प्राणत्राणकारणम् ॥१॥ श्रुत्वेति वचे पभः सर्व परिवारमवगणय्यैतां स्त्रियं कर्षितुं जलान्तः प्रविष्टः। वीक्षितः
|श्रीयुगवाहु
चरित्रम् । श्वर वृत्तिः॥
सैनिकैः कन्या-मुहिधीर्षुर्महीमिव । स्फुरद्रत्नतलां सोऽयं, नारायण इवाबभौ ॥ १॥ प्लवमानः कुमारो यावत्तस्याः|all पार्श्वे ययौ, तावत्सा दूर दूरतरं यातिस्म । क्रमात्तस्याः पृष्ठौ गछन् कुमारः सैनिकस्य दृष्टिगोचराददृश्यतां भेजे ।ततः ।। सर्वे कुमारानुगा राजपुत्रमपश्यन्तो दुःखिनोऽभूवन् । इतस्तं कुमारमपहृतं दृष्ट्वा सूर्योऽस्तं गतः । यतः-" अस्तोकशोकभृल्लोक-चक्रं चक्रन्द चक्रवत् । तत्र मित्रे स्फुरद्वृत्ता-देशे देशान्तरं गते ॥ १॥” तदा लोका एवं जगुःदिदृक्षुरिव तं भानुः, कुमारं मारविग्रहम् ॥ पाथोनाथपथेनाथ, पातालमुपजग्मिवान् ॥२॥ अथ ते सैनिकाः पुरमध्येऽभ्येत्य कुमारस्वरूपं भूपस्याग्रे प्रोचुः । दम्भोलिनेव भूपाल-स्ताडितो हृदयेऽपतत् । तहात दुःखसंघट्ट-जन्मना । शोकशङ्कना ॥१॥ चन्दनछटादिप्रक्षेपाद्राजा स्वस्थीकृतः प्राह पुत्रगुणस्वरूपमिति-क सा भक्तिः क सा शक्तिः, कसा क्षान्तिः क सा मतिः । एकैकशोऽपि दृश्यन्ते, हा हन्त नहि ते गुणाः॥१॥ त्वं तातवत्सलो
वत्स !, जन्मतोऽपि प्रभृत्यभूः । मां जराजर्जरितं हित्वा, तत्संप्रति कुतो गतः ॥ २॥ ततोऽमात्या भूपं 1 प्रति प्रोचुस्तदेति । स्वकर्मफलभोगेन, संसाराब्धौ शरीरिणः । बुबुदा इव यान्त्येके, समायान्त्यपरे पुनः ।
॥१६३॥
JainEducational
For Private Personel Use Only
w.jainelibrary.org