SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ २८ Jain Education Inter | लोकोत्तरा कलावाप्तिः कथं जायते पुंसाम् । ते मुनयो जगुः - भो विक्रमबाहुनन्दन ! शुभकर्मानुकूल्यात सर्व शुभं विद्यादि जायते । अशुभकर्मणा दुःखमूर्खादि भवति । पुनः मुनयः प्रोचुः - पञ्चम्यादितपोयोगे - देवताराधनेन च । ज्ञानव्यक्तिर्भवेन्नृणां, मुक्तिसौख्यप्रदायिनी ॥१॥ तपसा च दृढं कर्म्म, कृतं प्राणभुजा भृशम् । क्षयं गच्छति मार्तण्डा| दिवान्धकारसञ्चयः ॥ २ ॥ श्रुत्वा मुनिवचः स युगबाहुः षण्मासीं यावत्तपश्चकार । अथाकस्मान्मेघः समागात् । अम्भोदपटलैव्योम्नि, छादितः सितदीधितिः । मुखेन्दुः पान्थनारीणां सकज्जलजलाश्रुभिः ॥ १ ॥ वारिभिः सरोद्रदादि - भृतम् । एवंविधे वर्षति मेघे कश्चिद्राजानं प्रति प्राह-- गङ्गाप्रवाहः प्लावयन् नगरं प्रसरति, स ततो भूपो यावदुत्तिष्ठति गङ्गाप्रवाहं पश्चाद्वालयितुं तावत् पुत्रः प्राह - ममादेशं देहि तात ! अहं यास्यामि । राजाऽवग्-हेपुत्र ! | स्वर्णपुत्रमादाय तत्र गच्छ । पूजामस्य कृत्वा जलमध्ये प्रक्षिपेः । यथा जलोपसर्गः शान्तिं याति । तातं प्रणम्य तत्र गत्वा यावत्तातोक्तं चक्रे पुत्रः, तावद्राजपुत्रः कस्याश्चिन्नार्याः करुणध्वनिं शुश्राव । यावद्भूपभूस्तां कर्षितुं दध्यौ तावत् कापि स्त्री रुदन्ती जलचरान् मन्ती प्रकटीभूता जलमध्ये, प्राह च स्त्री - कोऽप्यस्ति भूपो भूपपुत्रोवा । यो मां ब्रुडन्तीं प्रवाहाद्रक्षति । प्राह पुनः स्त्री - रत्नगर्भाऽपि वन्ध्याऽसि, कुतो देवि ! वसुन्धरे ! । यन्न जातस्त्वया कोऽपि, For Private & Personal Use Only Www.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy