SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरते___ वर वृत्तिः ॥ ॥१६॥ पुत्रकथानक चरित्रम् । तथाहि-पाटलीपुरं नगरं शोभते स्म । तत्र विक्रमभपो राज्यं कुरुतेस्म । मदनरेखा तस्य पत्नी बभूव । श्रीचिलातीमतिसागरनामा मन्त्रीशो बभूव । अन्यदा राजा सचिन्तां पत्नी वीक्ष्य दुःखहेतुं जिज्ञासुः पप्रछ । भो पनि ! तव श्रीयुगबाहुकस्य वस्तुनो विषये चिन्ता विद्यते । इति भर्तृवचः श्रुत्वा प्रिया प्राह-नाधुना वर्तते किञ्चि-दन्यदुःखस्य कारणम् । लालितायास्त्वया पत्या, विहाय निरपत्यताम् ॥ १॥ तस्याः प्रियाया वाचं श्रुत्वा त्रिसन्ध्यं पूजापूर्व पुत्रार्थ । नृपः कुलदेवतामाराधयामास । क्रमात पत्न्या गर्भोऽभूत् । क्रमात् प्रातसमये सा पुत्रमसूत । महोत्सवं कृत्वा युगबाहुरिति नाम ददौ राजा तस्मै । ऋमाद् वर्धमानो लेखशालायां पठितुं मुक्तो युगबाहुः पित्रा । यतः- "धनहीनो न हीनस्तु, धनं वा कस्य निश्चलम् । विद्याहीनस्तु यः कश्चित, स हीनः सर्ववस्तुषु॥१॥ विद्या यशस्करी पुंसां, विद्या श्रेयस्करी मता । सम्यगाराधिता विद्या, देवता कामदायिनी ॥२॥” अन्यदा लेखशालायां कश्चिद्वैदेशिकोऽतिथिः ।। समायातः सोऽभाषिष्ट । बत लोकोत्तरस्फूर्तिः, कथं भूयात्पुमानिति ? जगदुर्जगतीशेन, गौडेनाभिहिता बुधाः॥१॥ शास्त्रे शस्त्रे च जागर्ति, यरय कीर्तिरनुत्तरा । भाषितः पुरुषः सैषः बुधैलोकोत्तरं परम् । उपाध्यायोऽपि प्राह-यस्य शस्त्रकलायो १६२ शास्त्रकलायां च बुद्धिः प्रसरति स उत्तमो ज्ञेयः। उपाध्यायस्यै वाचं श्रुत्वा नृपाङ्गजो बहिर्वने गतो मुनिपार्श्वे पप्रच्छ - Jan Edus national For Private Personel Use Only www.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy