SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ उपशमशब्दस्य कोऽर्थ इति ध्यायन् पुनर्जज्ञौ, उपशमः क्रोधाद्युपशान्तिः, एवं ध्यात्वोपशम आश्रितस्तेन चौरेण । विवेकस्य कोऽर्थः ? इति ध्यायता विवेकार्थस्तेन ज्ञात इति कृत्याकृत्ययोविवेकः क्रियते । ततः कृत्यस्याङ्गीकारोऽकृत्यस्य, त्याग इति विवेकः । ततो विवेक आश्रितस्तेन । संवरः पञ्चेन्द्रियाणां क्रियते, पञ्चेद्रियाणां प्रसरस्य निरोधः, इति संवरस्तेनाश्रितः । इति त्रिपदी ध्यायन् साईदिनद्वयं कायोत्सर्गे चौरः स्थितः । रुधिरगन्धेन समागताभिः शूचिमुखीभिः कीटिकाभिः सर्व शरीरं तस्य चालनीवत् कृतम् । तेन तथा कीटिकाविहितवेदनाऽधि|| सहिता, यथा साईदिनयान्ते चिलातीपुत्रेण स्वर्गपदवी प्राप्ता । उक्तं च "जो तिहिं जएहिं सम्मं समभि. गओ संजमं समारूढो । उवसमविवेगसंवर-चिलाइपुत्तं नमसामि॥१॥ अहिसरीया पाएहिं, सोणियगंधेण जस्स कीडीओ। खायंति उत्तमंगं, तं दुक्करकारयं वंदे ॥२॥ धीरो चिलाइपुत्तो, मूइंगलिआहि चालिणिब्ध कओ । जो तहवि खज्जमाणो, पडिवन्नो उत्तमं अढें ॥ ३ ॥ अड्ढाइज्जेहिं राइदिएहिं, पत्तं चिलाइपुत्तेण । देविंदामरभवणं, अच्छरगणसंकुलं रम्मं ॥ ४ ॥ ॥ इति चिलातीपुत्रकथा समाप्ता ॥ ३४ ॥ तीव्रण तपसा कर्म, कृतं दुष्टमपि स्फुटम् । युगबाहोरिवोपैति, क्षयं शीघ्रं शरीरिणः ॥१॥ Jain Educatio national lall For Private Personal Use Only www.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy