________________
॥ श्रीभरते- ॥१६॥
श्वर वृत्ति
दुर्लभम् । आत्महितं हि कर्तव्यं सर्वारम्भेण धीमता ॥ २ ॥ प्राग्जन्मजाते सुकृते सति प्रभौ,|श्रीचिलातीविवेकिभिस्तत्पुनरज्यंते नवम् । नीवीधनादस्य पुनः कुतोऽर्जनं, वाप व था प्रौषितबीजभोजिनः ॥३॥ इह लोइयंमि | चरित्रम्। d| कज्जे, सव्वारंभेण जह जणो तणइ । ता जइ लक्खसेणवि, परलोए ता सुही होइ ॥ ४ ॥” यतः-" प्रबुध्यस्व |
प्रबुध्यस्ख, द्विधा सपदि मानव ! । गृहे ज्वलति चौरा हि, सर्वस्वं लुण्टयन्त्यमी ॥ ५ ॥ जरा जाव न पीडेइ, वाही । जाव न वड्ढई ॥ जाविंदिया न हायंति, ताव धम्मं समायरे ॥ ६॥" इत्यादिश्रीजिनस्यास्यादाकर्ण्य धर्मदेशनाम् ।। पञ्चभिः श्रेष्ठितनयः, श्राद्धधर्मः समाश्रितः ॥ ७ ॥ धनः संप्राप्तवैराग्यः, श्रीवीरजिनसंनिधौ । जग्राह संयम स्वर्गाला पवर्गसुखदायकम् ॥ ८॥ तीव्र तपस्तप्त्वा चिरं धनः श्रेष्ठी स्वर्गमगात् । इतश्चिलातीपुत्रस्तु करात्तस्त्रीमस्तको रुधिराक्लिन्नशरीरोऽग्रतो वर्त्मनि त्वरितं व्रजन् मुनिमेकं शान्तं कायोत्सर्गस्थं ददर्श । चौरोऽवग्-भो मुनिपुङ्गव! त्वरित । धर्म कथय, नो चेदनेनासिना स्त्रीमस्तकवद्भवच्छिरः छेत्स्यामि । ततस्तं योग्यं सत्पात्रं चौरं मत्वा मुनिरुपशमविवेकसंवरेति पदत्रयमचरन व्योममार्गे उत्पपात।स चौरश्चिलातीपुत्रो ध्या-अनेनाकाशगामिनी विद्या किं प्रोक्ता? , अथवा मन्त्राक्षराण्युक्तानि, अथवा धर्माक्षराणि, इति ध्यायन मुनिपदस्थाने उवसमविवेकसंवरेति ध्यायंस्तस्थौ।
Jain Educa
t
ional
For Private & Personal Use Only
Tww.jainelibrary.org