Book Title: Bharateshwar Bahubali Vrutti Part_1
Author(s): Shubhshil Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 318
________________ ॥ श्रीभरते- श्वर वृत्तिः॥ श्रीहलातीपुत्रस्थ चरित्रम्। वीक्ष्य वयरया इलातीपुत्रं प्रति जगुः-तव पिता त्वां विना अधृतिं करिष्यतीति । स्वगृहे गम्यते । तैरिलातीपुत्रः स्वगृहे नीतः। तत्र शयने सुप्तः क्षणमपि समाधि न लभते । तं तथाऽवस्थं पुत्रं वीक्ष्य पिताऽवग्-भो वत्स ! तब किं मन ईदृशं दृश्यते । तब केनापराधः कृतः । त्वत्तुल्योऽपरः कोऽपि विचारवान्नास्ति । ततः पुत्रे मौनं श्रिते | वयस्याः प्रोचुः । अस्य लंखकनटस्य कन्यायां परिणेतुं मनोऽस्ति । ततः पिताऽवग्-भो पुत्र ! त्वं कुलीनोऽकुलीना| मिमां किं परिणेतुमीहसे । इति पितृवचः श्रुत्वा इलातीपत्रो बभाषे । तात ! जानाम्यहं सर्व सन्मार्गप्रवर्तनादि परं किं क्रियते मनो मदीयमस्यामेव मनमस्ति । तस्यां लंखकन्यायां रक्तं पुत्रवचो मत्वा श्रेष्ठी दध्यौ-- मयैवैतत् कृतमविचारितं पुत्रस्य कुसङ्गतिकरणात् । अथ वारितुं न शक्यते । मया निषिद्धः सन् कदाचिन म्रियेत तदा मम का गतिः । इतो व्याघ्र इतस्तटीति न्यायः । यदि तामसौ न परिणेष्यति तदा मृत एव इत्यादि ध्यात्वा श्रेष्ठीलखकं प्रति जगौ--मम सूनवे स्वसुतां त्वं देहि । ततो लंखकोऽभाषिष्ट स्पष्टं-त्वत्सूनोर्यदि वाञ्छा स्यात्ततोऽस्माकं मिलत्वसौ । ततः श्रेष्ठी खिन्नोऽपि प्राह सुताने-वत्स! भवत्वियं ते लंखपुत्री । पित्रोदितं श्रुत्वा दध्याविति इलातीसुतः । तातेन मत्कृते विरुद्धमपि वाञ्छितं प्रतिपन्नम्, अहं तु तां विना न क्षमो जीवितं धर्तु, विचिन्त्यैवं गुरुजनोपदेश M ॥१५८॥ Jain Education National For Private & Personel Use Only Jww.jainelibrary.org

Loading...

Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376