Book Title: Bharateshwar Bahubali Vrutti Part_1
Author(s): Shubhshil Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 319
________________ मवगणय्य मुत्कलाप्य मिलितुं लंखकपाटकेडगादिलातीपुत्रः । तदा लंखकोऽवग-यदि त्वमस्मदीयां नृत्यकलां | शिक्षिष्यसे । तदा तुभ्यमियं कन्या दास्यते । ततः शिक्षितुं स लग्नः कामार्थी । " यतः कामाशुगैः स्वान्त-कुम्भे| का जर्जरिते सति । स्तोकमप्युपदेशाम्भः, क्षिप्तं सन्तिष्ठते कथम् ॥ १॥ प्राणानपि विमुञ्चन्ते, स्त्रीशस्त्रीदीर्ण| वक्षसः । मास्तृष्णाविगानस्य, त्यागे तु किमदुष्करम् ॥ २ ॥" प्रज्ञाप्रकर्षवशान्नृत्यकलासु कोविदोऽभूदिलाती-1 Kalपुत्रः । ततो लंखकोऽवक्-खविज्ञानं प्रकाशय त्वं द्रव्यमर्जय। ततो महामहोत्सवेन कन्येयं तुभ्यं दास्यते । ततो वेनातटपुरे लंखकादियुतः इलातीपुत्रो गत्वा महीपालं भूपं व्यजिज्ञपत्-स्वामिन् ! अद्य वयं नाटकं दर्शयिष्यामः ।। नाटकं दर्शय त्वमित्युक्ते भूपेन इलातीपुत्रः प्रेक्षणं नानाभिनयबन्धुरं तथा चके यथा लोकाः सर्वेऽत्यन्तं चमकृताः । तदानी राजा लंखकसुतां वीक्ष्य मोहितो हर्तुकामोऽभत् । ततो राजा जगौ-भो इलातीपुत्र! वंशोपरि सुप्तस्तन्तन् बद्ध्वा तेषु विलमो नृत्यं कुरु । ततस्तथा नृत्ये कृते तेन राजाऽवग्-निराधारो भव । निराधारे व्योम्नि स्थिते तस्मिन् राजा ध्यौ-असौ तु न मृतः कथं लंखकपुनी मम भविष्यति । एवं द्विनिवारं स भूपेन नृत्यं कारितः। चतुर्थे वारके वंशोपरि स्थितो राजानं लंखकमुतासक्तमनसं ज्ञात्वा इलातीपुत्रो दध्यौ-अहो विषयवैषम्य, रक्तोऽयं Jain Education Inc onal For Private & Personel Use Only Mallw.jainelibrary.org

Loading...

Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376