Book Title: Badmer Jile ke Prachin Jain Shilalekh
Author(s): Jain Shwetambar Nakoda Parshwanath Tirth
Publisher: Jain Shwetambar Nakoda Parshwanath Tirth
View full book text
________________ बाड़मेर जिले के प्राचीन जैन शिलालेख 14. पद्मावती: (337) 11. शांतिनाथः / संवत 1991 माघ शुक्ल 13 दिने श्रीशान्तिनाथ बिम्ब कारापितं श्रीसंघेन जगद्गुरुदेव श्रीमद्विजयहीरसूरीश्वरजी के सन्तानीय अनुयोगाचार्य श्री हितविजयजी मा. प.प्र. श्री हिम्मतविजयेन श्रीमेवानगरे / श्रीरस्तु। - (338) . 12. चन्द्रप्रभः। स्वस्ति श्रीमहेसाणानगरे वि. सं. 2028 वर्षे वैशाख सु. 6 दिन श्रीचन्द्रप्रभबिम्ब....करसन बेनश्रेयाथं .. (336) / 13. पार्श्वयक्ष.- . श्रीमहेसाणानगरे श्रीवीर सं. 2468 वर्षे वैशाख सुद 6 दिन श्रीपार्श्वयक्षबिम्ब ...सागरमल सुपुत्र रूपचन्देन कारितं प्रतिष्ठितं प्रा. कैलाससागरसूरिणा। (340) / श्रीमहेसाणानगरे श्रीवीर सं. 2468 वर्षे वैशाख सुद 6 दिन श्रीपद्मावतीदेवीबिंव ... (341) 15. मणिभद्रः श्रीमहेसाणानगरे श्रीवीर सं. 2468 वर्षे वैशाख सु. 6. दिन श्रीमरिणभद्रबिम्ब शेरगढ़ निवासी मिश्रीमल सुपुत्र भूरामलेन कारितं प्रतिष्ठितं च. पा. कैलाससागरसूरिणा। (342) 16. श्रीप्रासाददेवी:-- 1 श्रीमेहेसाणानगरे श्रीवीर सं. 2498 वर्षे वैशाख सुद 6 दिन श्री. प्रासाददेवीबिम्ब ...... प्रतिष्ठितं आ. कैलाससागरसूरिणा। श्यामला पार्श्वनाथ मन्दिर (343) 1. सरस्वती मूर्ति, पीत पाषाण:...॥संवत 1681 वर्षे प्रथम चैत वदि 5 दिने गुरुवारे स्वातिनक्षत्र तत्दिने प्रतिष्ठितं / सांघीदास कारितं सूत्रकल्याण रूचरा