Book Title: Badmer Jile ke Prachin Jain Shilalekh
Author(s): Jain Shwetambar Nakoda Parshwanath Tirth
Publisher: Jain Shwetambar Nakoda Parshwanath Tirth
View full book text ________________ बाड़मेर-जिले के प्राचीन जैन शिलालेख [ 81 श्रीसंघेन / प्रतिष्ठितं विजयहिमाचलसूरिभिः / / श्रीरस्तु / / कल्याणमस्तु / शिवं भवतुः // (365) 23. वासुपूज्य: / सं. 2016 माघ शु 14 गुरुपुष्ययोगे श्रीवासुपूज्य बिम्ब पुण्यपतन शिवाजीनगरे वा. संघवी केमरीमल तत्पत्नी मगीदेवी तत्पुत्र सूरजमले लीलादेवीपत्नीसहितेन कारितं प्रतिष्ठितं मेवानगरस्य श्रीनाकोड़ातीर्थ श्रीसंघेन / प्रतिष्ठित विजयहिमाचलरूरिभिः / / श्रीरस्तु।। कल्याणमस्तु / / (366) 24. वासुपूज्य:-- ॥सं 2016 माघ सु. 14 गुरुपुष्ययोगे श्रीवासुपूज्यबिम्ब मेवानगरे श्रोसंघेन कारापितं प्रतिष्ठितं प्राचार्यदेव वि. हिमाचलसूरिभिः शुभमस्तु (367) 25. कुन्थुनाथ: ॥सं. 2016 माघमासे शुक्लपक्षे 14 गुरुपुष्ययोगे श्रीकुन्थुनाथबिम्ब पुण्यपतन शिवाजीनगरे वा. संघवी केसरीमल तत्पत्नी मगीदेवी तत्पुत्र सूरजमले लीलादेवीपत्नीसहितेन कारितं प्रतिष्ठा मेवानगरस्य श्रीनाकोड़ा तीर्थे श्रीसंघेन / प्रतिष्टितं विजयहिमाचलसूरिभिः श्रीरस्तु / / कल्याणमस्तु // शिवं भवतुः / / (368) 26. कुन्थुनाथ :-- // सं. 2016 माघ शु. 14 गुरुपुष्ययोगे श्रीकुन्थुनाथ बिम्ब पुण्यपतन शिवाजीनगरे वा. संघवी केसरीमल तत्पत्नी मगीदेवी तत्पुत्र सूरजमले लीलादेवीपत्नीसहितंन कारितं प्रतिष्ठा मेवानगरस्थ श्रीसधेन / प्रतिष्ठितं विजय हिमाचलसूरिभिः // श्रीरस्तु / / कल्याणमस्तु // शिवं भवतु। (366) 27. मुनिसुव्रतस्वामी:-- ... / सं. 2016 माघ शु. 14 गुरुपुष्ययोगे श्रीमुनिसुव्रतस्वामी बिम्ब मेवानगरे श्रीसंधेन कारापितं प्रतिष्ठितं प्राचार्यदेव विजयहिमाचलसूरिभिः श्रीरस्तु।।
Loading... Page Navigation 1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136