Book Title: Avashyak Niryukti Part 02
Author(s): Aryarakshitvijay
Publisher: Vijay Premsuri Sanskrit Pathshala

Previous | Next

Page 371
________________ 10 उ५४ * आवश्यनियुक्ति • रिमद्रीयवृत्ति • समाषांतर (भाग-२) सो समणो पव्वइओ अद्भुट्टहिं सह खंडियसएहिं ॥६२५॥ व्याख्या-पूर्ववत् । समाप्तः सप्तमो गणधरः । ते पव्वइए सोउं अकंपिओ आगच्छई जिणसगासं । वच्चामि णं वंदामी वंदित्ता पज्जुवासामि ॥६२६॥ 5 व्याख्या-पूर्ववन्नवरमकम्पिकः आगच्छतीति नानात्वम् । आभठ्ठो य जिणेणं जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तेण य सव्वण्णू सव्वदरिसीणं ॥६२७॥ व्याख्या-सपातनिका पूर्ववदेव । किं मन्ने नेरड्या अस्थि न अस्थित्ति संसओ तुझं । वेयपयाण य अत्यं ण याणसी तेसिमो अत्थो ॥६२८॥ व्याख्या-नरान् कायन्तीति नरकास्तेषु भवा नारकाः, किं नारकाः सन्ति न सन्तीति मन्यसे, व्याख्यान्तरं पूर्ववत्, अयं च संशयस्तव विरुद्धवेदपदश्रुतिसमुद्भवो वर्त्तते, शेषं पूर्ववत्, वेदपदानि चामूनि-नारको वै एष जायते, यः शूद्रान्नमश्नाति' इत्यादि, 'एष' ब्राह्मणो नारको भवति यः शूद्रान्नमत्ति, 'नह वै प्रेत्य नरके नारकाः सन्ती' त्यादि, गतार्थं, युक्तय एवोच्यन्ते15 शिष्यो साथे श्रम थयो. हार्थ : पूर्वनाम एवो. ॥२५॥ ★ अष्टमो गणधरवादः ★ ગાથાર્થ : તેઓને પ્રવ્રજિત સાંભળીને અકંપિત પ્રભુપાસે આવે છે. તેમની પાસે જાઉં, વાંદુ અને વાંદીને પર્યાપાસના કરું. 20 टीर्थ : पूर्वन ४५ पो. ॥६२६॥ थार्थ : ४न्म-४२।-भ२थी २लित, सर्वश, सहशा मेवा निव3 नाम-गोत्रथी બોલાવાયો. ટીકાર્થ : પૂર્વની જેમ જાણવો. I૬૨૭. ગાથાર્થ : તું એમ કેમ માને છે કે - નારકો છે કે નહિ ? આ તારો સંશય છે. તું 25 हपहोना अथॉन तो नथी. मोनो अर्थ साप्रमाणे छ. ટીકાર્થ : જે મનુષ્યોને બોલાવે તે નરકો=નરકાવાસો, તેમાં જે ઉત્પન્ન થાય તે નારકો, શું નારકો છે કે નહિ ? એ પ્રમાણે તું માને છે. બીજી વ્યાખ્યા પૂર્વની જેમ, તારો આ સંશય વેદના વિરુદ્ધપદોને સાંભળવાથી ઉત્પન્ન થયેલ છે. ગાથાના પશ્ચાઈની વ્યાખ્યા પૂર્વની જેમ જાણી सेवी. ते ६५हो मा प्रभारी छ - "नारको वै एष जायते, यः शूद्रान्नमश्नाति" वगेरे, 30 (0 थानो अर्थ मा प्रभारी छ.) ४ शुद्रोन अन्न पाय छे ते प्रामए। ना२६ थाय ७. तथा "नह वै प्रेत्य नरके नारकाः सन्ति" वगेरे (मानो अर्थ - ५२सोम न२म ना२ओ नथी.

Loading...

Page Navigation
1 ... 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414