Book Title: Avashyak Niryukti Part 02
Author(s): Aryarakshitvijay
Publisher: Vijay Premsuri Sanskrit Pathshala

Previous | Next

Page 398
________________ પરિશિષ્ટ-૧ ૨ ૩૮૧ यद्येतद्राजानोऽनुतिष्ठन्ति तदा सर्वेऽपि अमी नरकं यान्तीति मम वैरसिद्धिर्भवतीति विचिन्त्य च तमुवाच-प्ररूपय त्वमिदं लोके साहाय्यमहं करिष्यामीत्यभिधाय सर्वत्र रोगानुत्पादितवान्, परिव्राजकेन च राजानोऽभिहिताः-यदि पश्वादिभिर्यज्ञं कुरुत तदा सर्वमिदमुपशाम्यति, तेऽपि च पश्वादयो यरे निहता दिवं यास्यन्ति, नात्र कश्चिद्दोष इति, राजानोऽपि च तथैवानुष्ठितवन्तः, त्रिदिवगमनप्रतीतिनिमित्तं यज्ञनिहतपश्वादीन्विमाने समारोप्य नभसा गच्छतो मधुदेवो जनस्य दर्शयति रोगाँश्च सर्वानुपशमयतीति लोकस्यात्रार्थे स्थिरता बभूव, ततश्च पिप्पलादेनेत्थं प्ररूपयता गच्छता. कालेन राज्ञः सकाशादानीय मोक्षमेतौ गमिष्यत इति व्याजेन मातापितरौ यज्ञे हुतौ, तदर्थत्वादेव सर्वारम्भस्येति, तत्कालादारभ्यानार्यवेदप्रवृत्तिरिति संक्षेपो, व्यासार्थिना तु हरिवंशोऽन्वेषणीय इति ॥ आसग्गीवे १ तारए २ मेरए ३ महुकेटवे ४ निसुंभे अ ५ । बलि ६ पह्लाए ७ तह रामणे य ८ नवमे जरासिंधू ९ ॥ अत्र चतुर्थः वासुदेवो मधुरेव, कैटभस्तु तद्भ्राता, कैटभेनोपलक्षितो मधुर्मधुकैटभ इति द्रष्टव्यमिति । मरुदेवि १ विजय २ सेणा ३ सिद्धत्था ४ मङ्गला ५ सुसीमा य ६। पुहई ७ लक्खण ८सा(रा)मा ९ नंदा १० विण्हू ११ जया १२ (रासामा) १३ ॥१॥ सुजसा १४ सुव्वया १५ अइरा १६ सिरि १७ देवी य १८ पभावई १९ । पउमावई य २० वप्पा २१ सिवा २२ वम्मा २३ तिसलाइय २४ ॥२॥ इति तीर्थकरमातरः नाभी १ जियसत्तू आ २, जियारी ३ संवरे इअ ४ । मेहे. ५ धरै ६ पइ8 अ ७, महासेणे य ८ खत्तिए ॥१॥ सुग्गीवे ९ दढरहे १० विण्हू ११, समुज्जे अ खत्तिए १२ । कयवम्मा १३ सीहसेणे अ १४, भाणू १५ विस्ससेणे इअ १६ ॥२॥ सूरे १७ सुदंसणे १८ कुंभे १९ सुमित्तु २० विजए २१ समुद्दविजए अ २२। राया य आससेणे. २३ सिद्धत्थेविअ खत्तिए २४ ।।३।। इति तीर्थकृत्पितरः । सुमंगला १ जसवती २ भद्दा ३ सहदेवी ४ अइर ५ सिरि ६ देवी ७ । तारा ८ जाला ९ मेरा य १० वप्प ११ तहय. चुलणी अ १२ ॥१॥ इति चक्रवर्त्तिमातरः । उसभे १ सुमित्तविजये २ समुद्दविजए य ३ अस्ससेणे अ ४ । तह वीससेण ५ सोरिअ ६ सुदंसणे ७ कित्तिविरिए य ८ ॥१॥ पउमुत्तरे ९ महाहरि १० विजये राया ११ तहेव बंभे अ १२ । अवसपिण्यामस्यां पितृनामानि चक्रवर्तिनामिति। वासुदेवबलदेवा भिन्नमातृका एव भ्रातरो भवन्तीति वासुदेवमातृनामान्याह-'मियावती' गाहा (११०-१२) पाठसिद्धैव। बलदेवमातृराह-'भद्द' गाहा, सुगमा । पितरस्त्वमीषामभिन्ना एवेत्याह'हवइ पयावइ' गाहा (११०-१६) सुबोधा। 'प्रकृतेर्महानि' (१३२-३) त्यार्या व्याख्या-अव्यक्तं प्रकृतिरित्यनर्थान्तरं, तस्मादव्यक्तात्प्रकृतिलक्षणाद्व्यक्तं-महदादिकमुत्पद्यते, महानिति बुद्धेः संज्ञा, प्रकृतेर्बुद्धिरुत्पद्यत इत्यर्थः, ततोऽहमिति प्रत्ययः, ततोऽपि षोडशको गणः, स्पर्शनादीनि प्रसिद्धान्येव पञ्च इन्द्रियाणि, अपराण्यपि वाक्पाणिपादपायूपस्थमनोलक्षणानि षट्कर्मेन्द्रियाणि, तथा रूपतन्मात्रं रसतन्मात्रं गन्धतन्मात्रं स्पर्शतन्मात्रं शब्दतन्मात्रमित्येवं पञ्च तन्मात्राणि, एवमेष षोडशको गणः, - १. प्रत्यन्तरे नैता गाथाः किन्तु इति गाथायां इत्यादिगाथाभिः इत्याद्युक्तं ।

Loading...

Page Navigation
1 ... 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414