SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ 10 उ५४ * आवश्यनियुक्ति • रिमद्रीयवृत्ति • समाषांतर (भाग-२) सो समणो पव्वइओ अद्भुट्टहिं सह खंडियसएहिं ॥६२५॥ व्याख्या-पूर्ववत् । समाप्तः सप्तमो गणधरः । ते पव्वइए सोउं अकंपिओ आगच्छई जिणसगासं । वच्चामि णं वंदामी वंदित्ता पज्जुवासामि ॥६२६॥ 5 व्याख्या-पूर्ववन्नवरमकम्पिकः आगच्छतीति नानात्वम् । आभठ्ठो य जिणेणं जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तेण य सव्वण्णू सव्वदरिसीणं ॥६२७॥ व्याख्या-सपातनिका पूर्ववदेव । किं मन्ने नेरड्या अस्थि न अस्थित्ति संसओ तुझं । वेयपयाण य अत्यं ण याणसी तेसिमो अत्थो ॥६२८॥ व्याख्या-नरान् कायन्तीति नरकास्तेषु भवा नारकाः, किं नारकाः सन्ति न सन्तीति मन्यसे, व्याख्यान्तरं पूर्ववत्, अयं च संशयस्तव विरुद्धवेदपदश्रुतिसमुद्भवो वर्त्तते, शेषं पूर्ववत्, वेदपदानि चामूनि-नारको वै एष जायते, यः शूद्रान्नमश्नाति' इत्यादि, 'एष' ब्राह्मणो नारको भवति यः शूद्रान्नमत्ति, 'नह वै प्रेत्य नरके नारकाः सन्ती' त्यादि, गतार्थं, युक्तय एवोच्यन्ते15 शिष्यो साथे श्रम थयो. हार्थ : पूर्वनाम एवो. ॥२५॥ ★ अष्टमो गणधरवादः ★ ગાથાર્થ : તેઓને પ્રવ્રજિત સાંભળીને અકંપિત પ્રભુપાસે આવે છે. તેમની પાસે જાઉં, વાંદુ અને વાંદીને પર્યાપાસના કરું. 20 टीर्थ : पूर्वन ४५ पो. ॥६२६॥ थार्थ : ४न्म-४२।-भ२थी २लित, सर्वश, सहशा मेवा निव3 नाम-गोत्रथी બોલાવાયો. ટીકાર્થ : પૂર્વની જેમ જાણવો. I૬૨૭. ગાથાર્થ : તું એમ કેમ માને છે કે - નારકો છે કે નહિ ? આ તારો સંશય છે. તું 25 हपहोना अथॉन तो नथी. मोनो अर्थ साप्रमाणे छ. ટીકાર્થ : જે મનુષ્યોને બોલાવે તે નરકો=નરકાવાસો, તેમાં જે ઉત્પન્ન થાય તે નારકો, શું નારકો છે કે નહિ ? એ પ્રમાણે તું માને છે. બીજી વ્યાખ્યા પૂર્વની જેમ, તારો આ સંશય વેદના વિરુદ્ધપદોને સાંભળવાથી ઉત્પન્ન થયેલ છે. ગાથાના પશ્ચાઈની વ્યાખ્યા પૂર્વની જેમ જાણી सेवी. ते ६५हो मा प्रभारी छ - "नारको वै एष जायते, यः शूद्रान्नमश्नाति" वगेरे, 30 (0 थानो अर्थ मा प्रभारी छ.) ४ शुद्रोन अन्न पाय छे ते प्रामए। ना२६ थाय ७. तथा "नह वै प्रेत्य नरके नारकाः सन्ति" वगेरे (मानो अर्थ - ५२सोम न२म ना२ओ नथी.
SR No.005754
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorAryarakshitvijay
PublisherVijay Premsuri Sanskrit Pathshala
Publication Year2010
Total Pages414
LanguageGujarati
ClassificationBook_Gujarati & agam_aavashyak
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy