Book Title: Atmanand Prakash Pustak 029 Ank 01
Author(s): Jain Atmanand Sabha Bhavnagar
Publisher: Jain Atmanand Sabha Bhavnagar

View full book text
Previous | Next

Page 12
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रा श्री exes! राज આમાનન્દ પ્રકાશ. वन्दे वीरम् ॥ औचित्यादुचितप्रवृत्तिरूपत्वात् । वृत्तयुक्तस्याणुव्रतमहावतसमन्वितस्य । वचनाजिनप्रणीतात् । तत्त्वचिन्तनं जीवादिपदार्थसार्थपर्यालोचनम् । मैञ्यादिसारं मैत्रीप्रमोदकरुणामाध्यमध्यप्रधानं सत्वादिपु विषयेषु । अध्यात्म योगविशेष । अतोऽध्यात्मात् । पापक्षयो ज्ञानावरणादि क्लिष्टकर्मप्रलयः । सत्त्वं वीर्योत्कर्षः । शीलं चित्तसमाधिः । ज्ञानं च वस्त्ववबोधरूपम् । शाश्वतमप्रतिघाति शुद्धं स्वतेजोवत् । अनुभवसंसिद्धं स्वसंवेदनप्रत्यक्षं तद्वृत्तम् । अमृतं पीयूषम् । स्फुटं भवति । योगबिन्दु-श्री हरिभद्रसूरि. -रा -रापुस्तक २९ । वीर सं. २४५७. श्रावण. अात्म सं. ३६. १ अंक १ लो. प्रारंभ. प्रातःस्म२१. सूत्र ॥ ॐ तत् सत् परमात्मने नमः ॥ भगत-प्रार्थना.- (साति.) ( राम लगने प्रामा-मे यास. ) જયવંત વીર જિબેંકને, પ્રારંભમાં પ્રણ સહ; "ond स. १५l," ज्ञान गौ२५ स .-४५० १ "२ १२ स्था५ ताना" सवतरण यान लवानियम; અજ્ઞાન તિમિર વિનાશ કર, ભગવાન સાથે સમષ્ટિમાં.–જય૦ ૨ નિષ્કામ બધુ–નાથ સાથે, પિતા પૂજ્ય પવિત્ર એક ગુરૂ રાય સાચા જગત જનના, બેધી ગુણ ગરિક એ-જય૦ ૩ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49