________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रा श्री exes! राज આમાનન્દ પ્રકાશ.
वन्दे वीरम् ॥ औचित्यादुचितप्रवृत्तिरूपत्वात् । वृत्तयुक्तस्याणुव्रतमहावतसमन्वितस्य । वचनाजिनप्रणीतात् । तत्त्वचिन्तनं जीवादिपदार्थसार्थपर्यालोचनम् । मैञ्यादिसारं मैत्रीप्रमोदकरुणामाध्यमध्यप्रधानं सत्वादिपु विषयेषु । अध्यात्म योगविशेष । अतोऽध्यात्मात् । पापक्षयो ज्ञानावरणादि क्लिष्टकर्मप्रलयः । सत्त्वं वीर्योत्कर्षः । शीलं चित्तसमाधिः । ज्ञानं च वस्त्ववबोधरूपम् । शाश्वतमप्रतिघाति शुद्धं स्वतेजोवत् । अनुभवसंसिद्धं स्वसंवेदनप्रत्यक्षं तद्वृत्तम् । अमृतं पीयूषम् । स्फुटं भवति ।
योगबिन्दु-श्री हरिभद्रसूरि. -रा -रापुस्तक २९ । वीर सं. २४५७. श्रावण. अात्म सं. ३६. १ अंक १ लो.
प्रारंभ. प्रातःस्म२१.
सूत्र
॥ ॐ तत् सत् परमात्मने नमः ॥ भगत-प्रार्थना.- (साति.)
( राम लगने प्रामा-मे यास. ) જયવંત વીર જિબેંકને, પ્રારંભમાં પ્રણ સહ; "ond स. १५l," ज्ञान गौ२५ स .-४५० १ "२ १२ स्था५ ताना" सवतरण यान लवानियम; અજ્ઞાન તિમિર વિનાશ કર, ભગવાન સાથે સમષ્ટિમાં.–જય૦ ૨ નિષ્કામ બધુ–નાથ સાથે, પિતા પૂજ્ય પવિત્ર એક ગુરૂ રાય સાચા જગત જનના, બેધી ગુણ ગરિક એ-જય૦ ૩
For Private And Personal Use Only