Book Title: Ath Shatkalyanak Nirnay
Author(s): Unknown
Publisher: ZZZ Unknown
View full book text
________________
[ ८०५
काल सर्व विरुद धारक मीमान् हेमचन्द्राचार्यजी कृत "त्रिषष्टिशलाका पुरुष चरित्र' के दशवे पर्वमें पीवीर चरित्राधिकार दूसरे सर्गका पाठ नीचे मुजब है यथा
इतश्च जम्बूद्वीपेस्मिन् क्षेत्रस्ति भरताभिधे । ब्राह्मणकुण्ड प्रामाख्य संनिवेशो द्विजात्मनाम् ॥१॥ तत्र वर्षभदत्तोऽभूत कौरालसकुलो द्विजः। देवानन्दा च तद्भार्या, जालन्धरकुलोदवा ॥ २ ॥ ज्युत्वा च नन्दनो हस्तोत्तरक्षस्थे निशाकरे। भाषाढस्य श्वेतषष्ठयां तस्याकुक्षा ववातरत् ॥३॥ देवानन्दा पुरस्वता महाखमा चतुर्हसा ददर्श प्रातराख्यच्च पत्येसोपि व्यचारयत् ॥४॥ चतुर्णा छंदसां पारदूश्वा परमनैष्ठिकः । सूनुभंवत्यविता स्वरेभिन संशयः ॥ ५॥ देवानन्दा गर्भगते प्रभी. तस्य द्विजन्मनः। बभूव मावी ऋडिः पल्पद्म इवागते॥६॥ तस्थागर्भस्पिते नाथे द्वयशीतिदिवसात्यये। सौधर्मकल्पाधिपतेः सिंहासनमकंपत ॥७॥ जात्वा चावधिना देवानन्दागर्मगत प्रभुम् । सिंहासनात्समुत्थाय एको नस्वेत्यचिन्तयत् ॥ ८॥ त्रिज. द्वगुरवोग्हन्तो नोत्पद्यन्ते कदाचन । तुच्छकुले रोरकुले भिक्षा तिकुलेऽपिवा ॥९॥ इक्ष्वाकुवंश प्रभृतिक्षत्र वंशेषु किं त्वमी। जायन्ते पुरुषसिंहा मुक्ता शुक्स्यादिग्विव ॥१०॥ तदसंगतमा पर्व जम्म नीचकुले प्रभो।प्राज्यं कर्मान्यथा कतुं यद्वाईन्तोऽपि नेशते ॥ १९ ॥ मरीचिजन्मनि कुलमदं माथेन कुर्वता। अर्जितं मीचकैर्गोत्र कर्माद्यापि झुपस्थितम् ॥ १२॥ कर्मवशाबीचकुले घूरपनामहंतोन्यतः। क्षप्त महाकुलेस्माकमधिकारोस्ति सर्वदा ॥ १३॥ कोरधुनास्ति महावंश्योराजा राजीच मारते। यत्र संचायते स्वामी कुन्दादंग इवाम्बुजे ॥१४॥ज्ञातमस्तीह भरते मही मण्डल मण्डनम्। सत्रियकुंडग्रामालयंपुरमरपुरसो-' दरम् ॥ १५॥ स्थानं विविध चैत्यानां धर्मस्यैकं निबम्धनम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380