Book Title: Ath Shatkalyanak Nirnay
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 373
________________ [२४] हुआ डोक प्रकाश पृष्ठ १४७३ २ १४७५ तक सर्ग २९ वेंका पाठ नीचे मूगब है यथा "भवे ततः सप्तविंशे प्रामे ब्राह्मण कुराहके। विमस्यर्षमा दत्तस्य देवानंदा हयस्त्रियां ॥ ५९ म मरीचिमव बन्धेन, समीचे गोत्रकर्मणा । कुक्षौ प्रभुक्त शेषेण विश्वेशोऽप्युत्पद्यत ॥ ६॥ तश्चक्रिणश्चैव सीरिणः गोठिणोपिच ॥ तुच्छान्वयेत्पद्यते कदाचिरकर्मदोषतः ॥६९ जायते तु कदाच्येते तादृयंशेषुनो. तमा ॥ इतिदत्तोपयोगस्या सुरेन्द्रस्यानुशासनात् ॥ ६२ ॥ पुरेक्षत्रियकुंडाख्ये सिध्यार्थस्य महीपतेः । त्रिशलाया महाराजा कुक्षावक्षीण संपदः ॥६॥ मुक्कोग्द्य शीत्यहोरात्रा तिकमे नेगमे पिणा। अजायतसुतत्वेन चतुर्विशो जिनेश्वरः ॥ ६॥ एवंच "उसहससि संति सुविषय नेमीसर पास वीर साणं ॥ तेर सग बार नव नव दस सगवीसाय तिलिभवा ॥६५॥ इति समर्थितं । श्रीसमवायर्यागे कोटिसमवाये 'तित्थकरमवगाहणा तो छठे पोट्टिलभवग्गहले इतिसूत्रे मी वीरस्य देवानंदा गर्भस्थिति स्त्रिशला कुष्यागतिश्चेति भवद्वयं विवक्षितमस्तीतियं ॥ भापाढ़ेघवष्ठाषष्टी चैत्रशुक्ला प्रयोदशी। मार्गस्य दशमी कृष्णा वैशाखे दशमीसिता॥ ६६ ॥ कार्तिकस्यामावसीति कल्याणक दिनाः प्रमो अभूत् गर्मापहारेतु प्रयोदश्याश्विनेसिति ॥६॥ फाल्गुन्य उत्तराधिययं कल्याणक चतुष्टयो तथा गर्भापहारेपि निर्वास स्वातिरिष्यते ॥६६॥" देखिये अपरके लेख में भगवान्के आश्विन वदी १३ को त्रिशला माताके गर्भ जानेको मीसमवायांग सूत्रके पाठानुसार २१ अलगमव गिन लिया है तथा ६४ वें श्लोक कथनसे त्रिशलाके गर्भने गये उसी दिनसे तीर्थंकर पने प्रगट होनेका सुखासा डिसाहस डिये देवानंदाका भाषाढ़ शुदी ६ का Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 371 372 373 374 375 376 377 378 379 380