Book Title: Asprushad Gatiwad
Author(s): Yashovijay Gani
Publisher: Jinshasan Aradhak Trust

View full book text
Previous | Next

Page 57
________________ ४६ अस्पृशद्गतिवादः दुक्खन्तकडो-त्ति लक्खणं हेउवायस्स ॥३-४४॥ अथ 'तत्त्वं पुनः केवलिनो विदन्ति'इत्यादि-जातीयवचनानामन्यत्र विप्रतिपत्तिसूचकत्वेनैव दर्शनात्, 'सूक्ष्मश्चायमर्थ' इत्यादिवचनस्यापिविप्रतिपत्तिसूचकत्वमेवास्तु, 'अत्र बहु वक्तव्यम्'-इतिवचनस्यापि बहुविप्रतिपत्तिकत्वव्यञ्जकतयैव समर्थयितुं शक्यत्वाद् इति चेत्, स्वकीयवचनश्रद्धालुमुग्धजनपर्षन्मध्य एवेदं निगद्यमानं शोभते, न तु पण्डाकण्डूलवदनपण्डितपर्षदि, यतो बलवदनेकजनसम्मतविरुद्धनानार्थप्रदर्शनपूर्वकमेव केवलिगम्यत्ववचनं विप्रतिपत्तिव्यञ्जकमुपलभामहे, न त्वन्यथाऽपि । अन्यथा 'सुहुमा आणागिज्झा, चक्खुप्फासं न ते जन्ति'-इत्यादिवचनानामपि विप्रतिपत्तिप्रदर्शकत्वापत्ते -मस्पर्शोपनिषदસિદ્ધ થઈ શકે છે. માટે ઉપરોક્ત અર્થને હેતુવાદના લક્ષણ તરીકે પ્રસ્તુત કર્યો છે. આ રીતે આ આજ્ઞા ગ્રાહ્ય અર્થ હેતુગ્રાહ્ય પણ છે, એમાં વિરોધ નથી. એમ અસ્પૃશદ્ગતિનો અર્થ પણ આજ્ઞા ગ્રાહ્ય હોવા સાથે હેતુગ્રાહ્ય છે. માટે એ અર્થને કેવલિગમ્ય કહ્યો છે, એમાં અપસિદ્ધાન્ત દોષનો કોઈ અવકાશ नथी.

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104